Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Editor]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Page / Citation link:
https://doi.org/10.11588/diglit.41410#0054
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
४८ रामायण अध्यात्मविचार ।
सम्पदा के सूक्ष्म संस्काररूप सेना सहित प्रकट होय जिज्ञासु के
उक्त यज्ञ में विघ्न करते भये । अर्थात् योगी जिज्ञासुरूप विश्वा-
मित्र ध्यान धारणा के करत सन्ते प्राण अपान की गति को
हृदय बिषे स्थिर कर मन की जे प्रमाण विपर्यय विकल्प संसृत
अरु निद्रा यह पांचवृत्ति तिनसे रहित शुद्ध शान्त शरद्रकाल के
आकाशवत् निर्मल अन्तःकरणरूप आकाश बिषे "हृदाकाशे
विदाभाति" श्रुति प्रमाण से निर्विकारनिराकार सदा उदित-
रूप स्वयंज्योति चिन्मात्र तत्त्व है कि जो वृत्ति के अभाव से
ज्ञाता ज्ञान ज्ञेयरूपा त्रिपुटी से रहित केवल ज्ञप्तिमात्र अवाच्य
पद है तिस साथ भेद से रहित अभेद होता है, परन्तु तिस
बिषे अध्यास करके स्थित की दृढ़ता विना वो अनाध्यास ही
परिणाम में जडात्मक सुषप्ति अवस्था को ही प्राप्त करै है, तिस
लयरूप सुबाहु को ज्ञानस्वरूप महाराज रामजी जोकि उस
लय भाव के साक्षी प्रकाशक अधिष्ठान हैं । अर्थात् जिस
ज्ञानतत्त्व करके लयभाव ( सुषुप्ति ) जाना जाता है सो ज्ञानस्व-
रूप सर्वात्मा रामजी सो साक्षात् अपना आप अनुभव विज्ञान-
रूप अग्न्यास्त्र करके लयरूप सुबाहु को जोकि जिज्ञासुरूप
विश्वामित्र के विना अध्यास की दृढ़ता के निर्विकल्प समाधि-
रूप यज्ञ में विध्न करता है, तिसका नाश करते भये । तद-
नन्तर अनात्म अध्यास जोकि आत्मअध्यास की दृढ़ता विना
अशेष नहीं भये, तिनके सूक्ष्म संघात साथ मिल के अपने
अक्रिय स्वरूप बिषे कर्तृत्व भोक्तृत्व का अभिनिवेशरूप विक्षेप
मारीच को श्रुति के "नैनं कृता कृते तपन्तः" । "न कर्म्मणा"
वाक्यरूप बाण करके कार्य्यान्तर साधने के अर्थ अर्थात् अहं-
काररूप रावण की सहायता के अर्थ क्योंकि अहंकार का अनु-
चर सहायक कर्तृत्व भोक्तृत्वभाव ही है, उक्त विश्वामित्र के
अंतःकरण देश से जहां कि उसका प्रादुर्भाव भया है, नामरू-
पात्मक संसार समुद्र के तट पर फेकते भये ।

48 rāmāyaṇa adhyātmavicāra |
sampadā ke sūkṣma saṃskārarūpa senā sahita prakaṭa hoya jijñāsu ke
ukta yajña meṃ vighna karate bhaye | arthāt yogī jijñāsurūpa viśvā-
mitra dhyāna dhāraṇā ke karata sante prāṇa apāna kī gati ko
hṛdaya biṣe sthira kara mana kī je pramāṇa viparyaya vikalpa saṃsṛta
aru nidrā yaha pāṃcavṛtti tinase rahita śuddha śānta śaradrakāla ke
ākāśavat nirmala antaḥkaraṇarūpa ākāśa biṣe "hṛdākāśe
vidābhāti" śruti pramāṇa se nirvikāranirākāra sadā udita-
rūpa svayaṃjyoti cinmātra tattva hai ki jo vṛtti ke abhāva se
jñātā jñāna jñeyarūpā tripuṭī se rahita kevala jñaptimātra avācya
pada hai tisa sātha bheda se rahita abheda hotā hai, parantu tisa
biṣe adhyāsa karake sthita kī dṛढ़tā vinā vo anādhyāsa hī
pariṇāma meṃ jaḍātmaka suṣapti avasthā ko hī prāpta karai hai, tisa
layarūpa subāhu ko jñānasvarūpa mahārāja rāmajī joki usa
laya bhāva ke sākṣī prakāśaka adhiṣṭhāna haiṃ | arthāt jisa
jñānatattva karake layabhāva ( suṣupti ) jānā jātā hai so jñānasva-
rūpa sarvātmā rāmajī so sākṣāt apanā āpa anubhava vijñāna-
rūpa agnyāstra karake layarūpa subāhu ko joki jijñāsurūpa
viśvāmitra ke vinā adhyāsa kī dṛढ़tā ke nirvikalpa samādhi-
rūpa yajña meṃ vidhna karatā hai, tisakā nāśa karate bhaye | tada-
nantara anātma adhyāsa joki ātmaadhyāsa kī dṛढ़tā vinā
aśeṣa nahīṃ bhaye, tinake sūkṣma saṃghāta sātha mila ke apane
akriya svarūpa biṣe kartṛtva bhoktṛtva kā abhiniveśarūpa vikṣepa
mārīca ko śruti ke "nainaṃ kṛtā kṛte tapantaḥ" | "na karmmaṇā"
vākyarūpa bāṇa karake kāryyāntara sādhane ke artha arthāt ahaṃ-
kārarūpa rāvaṇa kī sahāyatā ke artha kyoṃki ahaṃkāra kā anu-
cara sahāyaka kartṛtva bhoktṛtvabhāva hī hai, ukta viśvāmitra ke
aṃtaḥkaraṇa deśa se jahāṃ ki usakā prādurbhāva bhayā hai, nāmarū-
pātmaka saṃsāra samudra ke taṭa para phekate bhaye |
 
Annotationen