Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Editor]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.41410#0062
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
५६ रामायण अध्यात्मविचार ।
परिलोपो विद्यते" । उस परम द्रष्टा ज्ञानस्वरूप आत्मा को दृष्टि-
त्वादि शक्ति का अभाव नहीं; क्योंकि "अविनाशित्वात्"
आत्मा को अविनाशी होने से; एतदर्थ अबाध्य सर्वशक्तिमान्
भी यही है, अरु आनंदत्व चैतन्यत्व अजत्व अविनाशित्वादि
लक्षणरूप शुभ गुण करके सम्पन्न भी यही है । एतदर्थ अपनी
ब्रह्मविषयिणी प्रज्ञावृत्तिरूपा सीता-योग्य वर भी यही है । तथापि
अपनी जो त्रिमात्रिक प्रणव रूप धनुष के बाधरूप भंगत्व होने
की प्रतिज्ञा है सो पूर्ण करे तब, सो चतुर्थ साक्षी शिवपरमात्मा
की कृपा से इसही के द्वारा होगी ।
इतिरामायणअध्यात्मगोचरे अहल्यातारणजनकपुर-
यात्राप्रतिपादनं नाम अष्टमं प्रकरणं समाप्तम् ।
हरिः ॐ तत्सत् ।
ॐ परमात्मने नमः ।
अथरामायणअध्यात्मगोचरे जनकजानकीवर्णनंनाम
नवमं प्रकरणं प्रारभ्यते ।
१ ।। श्रीगुरुरुवाच । उक्त प्रकार जिज्ञासुरूप राजा जनक (भृगु-
वत्) विचार करता भया तब तिस विचार से उसकी प्रीति
लक्षण श्रद्धा ज्ञानमूर्त्ति आत्मारूपी रामचन्द्र विषयक वृद्धि को
प्राप्त भई । अरु इसके अवान्तर आचार्यरूप विश्वामित्र के
उपदेश से श्रोत्रद्वारा उक्त जनक के अन्तःकरण में स्फुरण भये
ज्ञानरूप रामचन्द्र सो शरीरान्तर पुरशोभा (साधनादि सामग्री)
देखते भये, सो कैसा है वो उक्त जनक का शरीरान्तर पुर कि
जिस बिषे नित्य नैमित्तिक प्रायश्चित्त कामुकादि अनेक शुभ
संचित कर्मों के संस्काररूप नानाप्रकार के उत्तम मध्यम छोटे
बड़े फल पुष्पों करके सम्पन्न वृक्षसमुदाय का सुन्दर आराम
(बाग) सुशोभित है । अरु जहां नाना प्रकार की प्रतीकादि उपा-

56 rāmāyaṇa adhyātmavicāra |
parilopo vidyate" | usa parama draṣṭā jñānasvarūpa ātmā ko dṛṣṭi-
tvādi śakti kā abhāva nahīṃ; kyoṃki "avināśitvāt"
ātmā ko avināśī hone se; etadartha abādhya sarvaśaktimān
bhī yahī hai, aru ānaṃdatva caitanyatva ajatva avināśitvādi
lakṣaṇarūpa śubha guṇa karake sampanna bhī yahī hai | etadartha apanī
brahmaviṣayiṇī prajñāvṛttirūpā sītā-yogya vara bhī yahī hai | tathāpi
apanī jo trimātrika praṇava rūpa dhanuṣa ke bādharūpa bhaṃgatva hone
kī pratijñā hai so pūrṇa kare taba, so caturtha sākṣī śivaparamātmā
kī kṛpā se isahī ke dvārā hogī |
itirāmāyaṇaadhyātmagocare ahalyātāraṇajanakapura-
yātrāpratipādanaṃ nāma aṣṭamaṃ prakaraṇaṃ samāptam |
hariḥ ॐ tatsat |
ॐ paramātmane namaḥ |
atharāmāyaṇaadhyātmagocare janakajānakīvarṇanaṃnāma
navamaṃ prakaraṇaṃ prārabhyate |
1 || śrīgururuvāca | ukta prakāra jijñāsurūpa rājā janaka (bhṛgu-
vat) vicāra karatā bhayā taba tisa vicāra se usakī prīti
lakṣaṇa śraddhā jñānamūrtti ātmārūpī rāmacandra viṣayaka vṛddhi ko
prāpta bhaī | aru isake avāntara ācāryarūpa viśvāmitra ke
upadeśa se śrotradvārā ukta janaka ke antaḥkaraṇa meṃ sphuraṇa bhaye
jñānarūpa rāmacandra so śarīrāntara puraśobhā (sādhanādi sāmagrī)
dekhate bhaye, so kaisā hai vo ukta janaka kā śarīrāntara pura ki
jisa biṣe nitya naimittika prāyaścitta kāmukādi aneka śubha
saṃcita karmoṃ ke saṃskārarūpa nānāprakāra ke uttama madhyama choṭe
baड़e phala puṣpoṃ karake sampanna vṛkṣasamudāya kā sundara ārāma
(bāga) suśobhita hai | aru jahāṃ nānā prakāra kī pratīkādi upā-
 
Annotationen