Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0061
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ५५
इन्द्रियां रूपादि विषयवृत्त्यादि कर्ता, इत्यादि सर्वको इदं प्रत्यय
जे अन्तःकरण की वृत्ति तिससे रहित केवल निर्विकार स्वस्वरूप
से ही प्रकाशे हैं ] सोई विज्ञानघन यह आत्मा है, यही सर्वका
नियन्ता सर्वेश्वर है, यही सर्ववृत्त्यादिकों के अन्तर अन्तर्यामी-
रूप से व्याप्त हो वृत्त्यादिकों के धर्मसंसर्ग से रहित निर्विकार
एकरस है, तिस बिषे योगीजन अपनी वृत्ति को लयकर निर्विकल्प
समाधि बिषे ऐक्यता से अभेदरूप ब्रह्मानन्द रमण को पावते हैं
एतदर्थ यह राम है । यही प्राण साथ मिल के प्राण का भी कार्य
कर्ता प्राणं का भीप्राण है । यही मन का मन विज्ञान का विज्ञाता
है ताते यही प्राण है यही मन है यही विज्ञान है यही चैतन्य
आत्मा सर्वका अपना आप है ।
७ ।। हे सौम्य ! जब आचार्थरूप विश्वामित्रने जिज्ञासुरूपराजा
जनक को ज्ञानस्वरूप आत्मारूप रामचन्द्रविषयक प्रश्न का उत्तर-
रूप उपदेश किया तब तिसको श्रवण करके आचार्य से आज्ञा ले
प्रणाम कर अपने आश्रमरूपभवन में आय [भृगुवत्] उक्त उपदेश
का विचार करता भया कि यह जो आचार्य ने आत्मा को स्वयं-
ज्योति कहा है सो सुषुप्ति बिषे कि जहां जाग्रत् स्वप्न के स्थूल सूक्ष्म
सर्व प्रपंच का अभाव है तहां; कहा है परन्तु "नाहं खल्वयमेवं
संप्रत्यात्मानं जानात्ययमहमरमीति नो एवेमानि भूतानि विनाश-
मेवापीतो भवति नाहमत्र भोग्यं पश्यामीति" । सुषुप्तिस्थ आत्मा
तो ज्ञान से रहित मृतकवत् निर्बल होता है, एतदर्थ इस सुषु-
प्तिस्थ आत्मा करके त्रिमात्रिक प्रणवरूप शिवधनुष का बाधरूप
भंग होना असंभव है । अरु इस सुषुप्तिस्थ आत्मा को ही
आचार्यरूप विश्वामित्र ने अपने निर्विकल्प समाधिरूप यज्ञ
को निर्विघ्न समाप्ति कराय तिसका फल अबाध्य मोक्षामृत दाता
भी कहा है; अरु सर्व विशेषता के अभाव से सुषुप्तिस्थ आत्मा
अज्ञातवत् भासे है परन्तु सो अज्ञात के भाव का प्रकाशक महा-
सूक्ष्म है । अरु तिस निर्विशेष अवस्थाबिषेभी । "नहि द्रष्टुर्द्दष्टेर्वि-

bālakāṇḍa | 55
indriyāṃ rūpādi viṣayavṛttyādi kartā, ityādi sarvako idaṃ pratyaya
je antaḥkaraṇa kī vṛtti tisase rahita kevala nirvikāra svasvarūpa
se hī prakāśe haiṃ ] soī vijñānaghana yaha ātmā hai, yahī sarvakā
niyantā sarveśvara hai, yahī sarvavṛttyādikoṃ ke antara antaryāmī-
rūpa se vyāpta ho vṛttyādikoṃ ke dharmasaṃsarga se rahita nirvikāra
ekarasa hai, tisa biṣe yogījana apanī vṛtti ko layakara nirvikalpa
samādhi biṣe aikyatā se abhedarūpa brahmānanda ramaṇa ko pāvate haiṃ
etadartha yaha rāma hai | yahī prāṇa sātha mila ke prāṇa kā bhī kārya
kartā prāṇaṃ kā bhīprāṇa hai | yahī mana kā mana vijñāna kā vijñātā
hai tāte yahī prāṇa hai yahī mana hai yahī vijñāna hai yahī caitanya
ātmā sarvakā apanā āpa hai |
7 || he saumya ! jaba ācārtharūpa viśvāmitrane jijñāsurūparājā
janaka ko jñānasvarūpa ātmārūpa rāmacandraviṣayaka praśna kā uttara-
rūpa upadeśa kiyā taba tisako śravaṇa karake ācārya se ājñā le
praṇāma kara apane āśramarūpabhavana meṃ āya [bhṛguvat] ukta upadeśa
kā vicāra karatā bhayā ki yaha jo ācārya ne ātmā ko svayaṃ-
jyoti kahā hai so suṣupti biṣe ki jahāṃ jāgrat svapna ke sthūla sūkṣma
sarva prapaṃca kā abhāva hai tahāṃ; kahā hai parantu "nāhaṃ khalvayamevaṃ
saṃpratyātmānaṃ jānātyayamahamaramīti no evemāni bhūtāni vināśa-
mevāpīto bhavati nāhamatra bhogyaṃ paśyāmīti" | suṣuptistha ātmā
to jñāna se rahita mṛtakavat nirbala hotā hai, etadartha isa suṣu-
ptistha ātmā karake trimātrika praṇavarūpa śivadhanuṣa kā bādharūpa
bhaṃga honā asaṃbhava hai | aru isa suṣuptistha ātmā ko hī
ācāryarūpa viśvāmitra ne apane nirvikalpa samādhirūpa yajña
ko nirvighna samāpti karāya tisakā phala abādhya mokṣāmṛta dātā
bhī kahā hai; aru sarva viśeṣatā ke abhāva se suṣuptistha ātmā
ajñātavat bhāse hai parantu so ajñāta ke bhāva kā prakāśaka mahā-
sūkṣma hai | aru tisa nirviśeṣa avasthābiṣebhī | "nahi draṣṭurddaṣṭervi-
 
Annotationen