Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41410#0213
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । २०७
एषोन्तर्याम्येष योनिः सर्व्वस्य प्रभवाप्ययौ हि भूतानाम्"
इत्यादि प्रमाण से, ईश्वर आनन्द का भोक्ता अवशेष रहता है
[अर्थात् ईश्वर से इतर कोई वस्तु नहीं ऐसी निश्चयात्मक
अनन्यभावनारूप भवन में] सहित उसकी असाधारण प्रीति-
रूपा शक्ति (वधू) को विश्राम करावती हुई । तिसके पश्चात्
सर्व जगत् को स्वप्नरूप जान के उससे उपराम होनेवाले जे वैरा-
ग्यरूप लक्ष्मणजी तिनको स्वप्नावस्थारूप भवन में [अर्थात् यह
सर्व जगत् स्वप्न मात्र ही है ऐसी निश्चयात्मक भावनारूप
भवन में] सहित उनकी उपरामता शक्तिरूपा वधू के विश्राम
करावती हुई । तिसके पश्चात् राजयोगरूप शत्रुघ्न को जाग्रत्
अवस्थारूप भवन में [अर्थात् प्राणायाम, ध्यान, धारणादि जाग्र-
तवत् समाधान अवस्था बिषे होते हैं, इस भावनारूप भवन में]
सहित उनकी निर्विक्षेपतारूपा शक्ति (वधू को) विश्राम करा-
वती हुई । इस प्रकार अपने सम्यक् ज्ञानादिक परमार्थ चतुष्टय-
रूप चारों पुत्रों को सहित उनकी शक्रिरूपा वधुओं के उक्त
अवस्था चतुष्टयात्मक भावनारूप सुन्दर भवनों बिषे निवास
कराय उनको स्मरण अनुभवरूप से अपने बिषे धार सर्वव्या-
पार से उपराम होय आप निवृत्तिरूप भवन में जाय अफुरता-
रूपी शय्या पर आरूढ़ होय अपने वृत्तित्व भावरूपा जाग्रत्
अवस्था को त्याग निर्विकल्प समाधिरूपा निद्रा को पाय निर्वि-
शेष ब्रह्मानंदाकार होती हुई । तथा च । "थया नद्यः स्यन्दमानः
समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नाम रूपाद्विमुक्तः
परात्परं पुरुषमुपैति दिव्यम् । "स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव
भवति इति" ।। अलम् ।
इति रामायण अध्यात्मगोचरे सीतापाणिग्रहण
अयोध्याऽगमनप्रतिपादनं नाम त्रयोदश
प्रकरणं समाप्तम् ।

bālakāṇḍa | 207
eṣontaryāmyeṣa yoniḥ sarvvasya prabhavāpyayau hi bhūtānām"
ityādi pramāṇa se, īśvara ānanda kā bhoktā avaśeṣa rahatā hai
[arthāt īśvara se itara koī vastu nahīṃ aisī niścayātmaka
ananyabhāvanārūpa bhavana meṃ] sahita usakī asādhāraṇa prīti-
rūpā śakti (vadhū) ko viśrāma karāvatī huī | tisake paścāt
sarva jagat ko svapnarūpa jāna ke usase uparāma honevāle je vairā-
gyarūpa lakṣmaṇajī tinako svapnāvasthārūpa bhavana meṃ [arthāt yaha
sarva jagat svapna mātra hī hai aisī niścayātmaka bhāvanārūpa
bhavana meṃ] sahita unakī uparāmatā śaktirūpā vadhū ke viśrāma
karāvatī huī | tisake paścāt rājayogarūpa śatrughna ko jāgrat
avasthārūpa bhavana meṃ [arthāt prāṇāyāma, dhyāna, dhāraṇādi jāgra-
tavat samādhāna avasthā biṣe hote haiṃ, isa bhāvanārūpa bhavana meṃ]
sahita unakī nirvikṣepatārūpā śakti (vadhū ko) viśrāma karā-
vatī huī | isa prakāra apane samyak jñānādika paramārtha catuṣṭaya-
rūpa cāroṃ putroṃ ko sahita unakī śakrirūpā vadhuoṃ ke ukta
avasthā catuṣṭayātmaka bhāvanārūpa sundara bhavanoṃ biṣe nivāsa
karāya unako smaraṇa anubhavarūpa se apane biṣe dhāra sarvavyā-
pāra se uparāma hoya āpa nivṛttirūpa bhavana meṃ jāya aphuratā-
rūpī śayyā para ārūढ़ hoya apane vṛttitva bhāvarūpā jāgrat
avasthā ko tyāga nirvikalpa samādhirūpā nidrā ko pāya nirvi-
śeṣa brahmānaṃdākāra hotī huī | tathā ca | "thayā nadyaḥ syandamānaḥ
samudre 'staṃ gacchanti nāmarūpe vihāya | tathā vidvānnāma rūpādvimuktaḥ
parātparaṃ puruṣamupaiti divyam | "sa yo ha vaitatparamaṃ brahma veda brahmaiva
bhavati iti" || alam |
iti rāmāyaṇa adhyātmagocare sītāpāṇigrahaṇa
ayodhyā 'gamanapratipādanaṃ nāma trayodaśa
prakaraṇaṃ samāptam |
 
Annotationen