Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Pāṇḍe, Bakhśarāma; Pāṇḍe, Bakhśarāma [Editor]
Sujānasaroja: jisameṃ unnīsavīṃ śatābdī ke vartamāna kavivṛndoṃ kī kavitā aura jīvana caritra barṇanahai jisko Śrī Paṇḍitavara Bakhśarāmapām̐de Sujāna kavi nivāsī baliyā nagarādhīna haldīne kavitā rasikoṃ ke cittivinodārtha saṅgrahakiyā aura Śrībābūbuddhanārāyanajī nivāsī haldīne atipariśrema pūrvaka jyoṃkā tyoṃ ulthākara viditakiyā — Lakhanaū, 1896

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.13388#0005
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext

सुजानसरोज ।
अम्बादत्त आचरज जोपै कछु देखा चहो चातुरी चला-
की अरु बुद्धिके विलासा के । खेलये अनूठो अति रूठो
को रिझैबोवारे लखो करो महाताश कौतुक पचासाके २॥
ईश्वर
पाय पंच भूततन विषय अनेक संग लीन ह्वै नशोच
कियो आपने सुगति को । मोहित कुरंगसम वागुर वि-
षम फँस्यो ससके न जात जाते ईश्वरजू रतिको ॥ संतन
सिखायो सिख श्रौण ना सम्हारो ताहि विदित जहान
भयो ऐसो दुरमतिको । आयोआधो बैस नगिचायो मृत्यु
बासर सुगायो ना गवाँर तैंने नाम यदुपतिको १ बालक
समैमो बैस बादिही अबोध गयो खेलत खरात खेल
कलुष कुगति को । आयो तरुणाई संग तरुणिन प्रेम
पाग्यो सन्तत सराहत स्वभाव दुरमतिको ॥ होत पछि-
ताये अब ईश्वर जू बादि कहा जरा ज्वर घेरो भयोहीन
जू शकति को । चारोपन बादिही गँवायो कहा पायो
हाय गायो ना गवाँर तैंने नाम यदुपतिको २ ॥
कालिका
लाड़िली पिया के संग झूलत हिंडोला मांझ इन्दु
मुखी सरस सोपानि दियो गरमें । आस पास नारिगन
सुन्दर सुवाद्य लीन्हे लावनी सुभग राग गावें पंच स्वर
में ॥ आनि आनि बुन्दै मुख परे झरै खरै २ कालिका
सुधाकर ते सुधाजनु सर में । शरमें दुलारी प्यारी बारी
सुकुमारी कहे हाहा प्राणप्यारे मम गहो कर नरमें १
मचीफागु धुधुर असाढ़ कैसो धराधर ब्रज बीथिकान में

5
sujānasaroja |
ambādatta ācaraja jopai kachu dekhā caho cāturī calā-
kī aru buddhike vilāsā ke | khelaye anūṭho ati rūṭho
ko rijhaibovāre lakho karo mahātāśa kautuka pacāsāke 2||
īśvara
pāya paṃca bhūtatana viṣaya aneka saṃga līna hvai naśoca
kiyo āpane sugati ko | mohita kuraṃgasama vāgura vi-
ṣama phaṁsyo sasake na jāta jāte īśvarajū ratiko || saṃtana
sikhāyo sikha śrauṇa nā samhāro tāhi vidita jahāna
bhayo aiso duramatiko | āyoādho baisa nagicāyo mṛtyu
bāsara sugāyo nā gavāṁra taiṃne nāma yadupatiko 1 bālaka
samaimo baisa bādihī abodha gayo khelata kharāta khela
kaluṣa kugati ko | āyo taruṇāī saṃga taruṇina prema
pāgyo santata sarāhata svabhāva duramatiko || hota pachi-
tāye aba īśvara jū bādi kahā jarā jvara ghero bhayohīna
jū śakati ko | cāropana bādihī gaṁvāyo kahā pāyo
hāya gāyo nā gavāṁra taiṃne nāma yadupatiko 2 ||
kālikā
lāṛilī piyā ke saṃga jhūlata hiṃḍolā māṃjha indu
mukhī sarasa sopāni diyo garameṃ | āsa pāsa nārigana
sundara suvādya līnhe lāvanī subhaga rāga gāveṃ paṃca svara
meṃ || āni āni bundai mukha pare jharai kharai 2 kālikā
sudhākara te sudhājanu sara meṃ | śarameṃ dulārī pyārī bārī
sukumārī kahe hāhā prāṇapyāre mama gaho kara narameṃ 1
macīphāgu dhudhura asāढ़ kaiso dharādhara braja bīthikāna meṃ
 
Annotationen