Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Pāṇḍe, Bakhśarāma; Pāṇḍe, Bakhśarāma [Hrsg.]
Sujānasaroja: jisameṃ unnīsavīṃ śatābdī ke vartamāna kavivṛndoṃ kī kavitā aura jīvana caritra barṇanahai jisko Śrī Paṇḍitavara Bakhśarāmapām̐de Sujāna kavi nivāsī baliyā nagarādhīna haldīne kavitā rasikoṃ ke cittivinodārtha saṅgrahakiyā aura Śrībābūbuddhanārāyanajī nivāsī haldīne atipariśrema pūrvaka jyoṃkā tyoṃ ulthākara viditakiyā — Lakhanaū, 1896

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.13388#0004
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
सुजानसरोज ॥
अजान
विमोहितसन्तपढ़ैद्विजमन्त सदा सुखतन्त है शोभ
अपार । सिकोराम पुरैनविलास सरोज विकास सुगन्ध
अपार ।। मधुब्रत ऐसो सरोवर वासते जो न गयो मनते
सुविकार । अजान यही मन कीन्ह बिचार कि भाल
लिखी लिपि को सक टार १ ।। दो० ।। सम्बत शशियुग
अंकमहि फागुनमास हुलास । विरोल्लास प्रकाश किय
कविअजान सविलास २ ॥
अम्बादत्त
काहू ठौर माखन की चोरी होत चारोंओर कहूँरास
लीलाही की रीति सरसाईहै । चीर को हरन कहुँ यमुना
के तीर होत गूजरिनहूँ ते कहूँ रोक टेक छाई है ।। अ-
म्बादत्तहूँ ने आनि कही अहे सही बात गोपी अरु
ग्वाल चाल चले मनभाई है । जाइ अब बसिये अनत
काहू गावँ माहँ गोकुल के गावँ में अनीति अधिकाई
है १ फेंकहु पचीसी दूर कहा सोरही में अहे नाम जनि
लेहु कर नाटक तमाशा के । लखे शतरंजहूमें रंज होत
शोच कर छुओ जनि चौपर को बश होय पासा के ॥

sujānasaroja ||
ajāna
vimohitasantapaṛhaidvijamanta sadā sukhatanta hai śobha
apāra | sikorāma purainavilāsa saroja vikāsa sugandha
apāra || madhubrata aiso sarovara vāsate jo na gayo manate
suvikāra | ajāna yahī mana kīnha bicāra ki bhāla
likhī lipi ko saka ṭāra 1 || do0 || sambata śaśiyuga
aṃkamahi phāgunamāsa hulāsa | virollāsa prakāśa kiya
kaviajāna savilāsa 2 ||
ambādatta
kāhū ṭhaura mākhana kī corī hota cāroṃora kahūṁrāsa
līlāhī kī rīti sarasāīhai | cīra ko harana kahuṁ yamunā
ke tīra hota gūjarinahūṁ te kahūṁ roka ṭeka chāī hai || a-
mbādattahūṁ ne āni kahī ahe sahī bāta gopī aru
gvāla cāla cale manabhāī hai | jāi aba basiye anata
kāhū gāvaṁ māhaṁ gokula ke gāvaṁ meṃ anīti adhikāī
hai 1 pheṃkahu pacīsī dūra kahā sorahī meṃ ahe nāma jani
lehu kara nāṭaka tamāśā ke | lakhe śataraṃjahūmeṃ raṃja hota
śoca kara chuo jani caupara ko baśa hoya pāsā ke ||
 
Annotationen