Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kanhaiyālāla [Hrsg.]
Samāsa cakra — [Mathurā], 1883

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29104#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
समा- ३
कप्रयोगोयथा कृष्णोभक्तान् रक्षति १ अकर्मकप्रयो
गोयथा कृष्णस्तिष्टति २ कर्मणिप्रयोगोयथा विष्णु
नाप्रपंचःक्रियते ३ भावइप्रड़ोगोड़था कृष्नेना स्थीय
ते ४ द्विकर्मकप्रयोगोयथा योधरामन्नंदुदोह ५ इ
तिप्रयोगविधिः अथसमासविधिःकथ्यते ससा
साःषड्विधाःतत्पुरुषःकर्मधारयोबहुव्रीहिर्द्विगुर्द्वं
द्वोऽव्ययीभावश्चेतिभेदात् तत्राष्टधातत्पुरुषः प्रथ
मातत्पुरुषोद्वितीयातत्पुरुषस्तृतीयाततपुरुषश्चतुर्थी
तत्पुरुषःपंचमीतत्पुरुषःषष्टीतत्पुरुषःसप्तमीतत्पु
रुषोनञ् तत्पुरुषश्चेति तत्रप्रथमातत्पुरुषोयथा अ
र्धंपिप्पल्याः अर्धपिप्पलीपूर्वंकायस्येतिपूर्वाकायः १


samā- 3
kaprayogoyathā kr̥ṣṇobhaktān rakṣati 1 akarmakaprayo
goyathā kr̥ṣṇastiṣṭati 2 karmaṇiprayogoyathā viṣṇu
nāprapaṃcaḥkriyate 3 bhāvaipraṛogoṛathā kr̥ṣnenā sthīya
te 4 dvikarmakaprayogoyathā yodharāmannaṃdudoha 5 i
tiprayogavidhiḥ athasamāsavidhiḥkathyate sasā
sāḥṣaḍvidhāḥtatpuruṣaḥkarmadhārayobahuvrīhirdvigurdvaṃ
dvo'vyayībhāvaścetibhedāt tatrāṣṭadhātatpuruṣaḥ pratha
mātatpuruṣodvitīyātatpuruṣastr̥tīyātatapuruṣaścaturthī
tatpuruṣaḥpaṃcamītatpuruṣaḥṣaṣṭītatpuruṣaḥsaptamītatpu
ruṣonañ tatpuruṣaśceti tatraprathamātatpuruṣoyathā a
rdhaṃpippalyāḥ ardhapippalīpūrvaṃkāyasyetipūrvākāyaḥ 1
 
Annotationen