Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Sāmudrika: jisameṃ puruṣa aura striyoṃke śirase lekara caraṇa paryanta saba aṅgoṃ ke lakṣaṇa, vīryya, rakta, aura hātha kī rekhāke lakśaṇa, strīyoṃke aśubha, śubha, uttama, madyama aura rānīhone ke lakśaṇa ityādi aneka viṣaya barṇita haiṃ — Lakhanaū, 1896

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.32270#0004
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
सामुद्रिक ।।
आदिदेवंप्रणम्यादौ सर्वज्ञंसर्वदर्शनम् ।।
सामुद्रिकंप्रवक्ष्यामि शुभगंपुरुषस्त्रियोः १
पूर्वमायुःपरीक्षेत पश्चाल्लक्षणमेवच ।। आ
युहीननराणांच लक्षणौःकिंप्रयोजनम् २ वा
मभागेतुनारीणां दक्षिणेपुरुषस्यच ।। निर्दि
ष्टलक्षणंतेषां सामुद्रवचनंयथा ३ पंचदीर्घं
चतुःह्रस्वं चतुःसूक्ष्मंषडुन्नतम् ।। सप्तरक्तंत्रि
गंभीरं त्रीविस्तीर्णंप्रशस्यते ४ बाहुनेत्रांतरं
चैव जानुनाशास्तथैवच ।। स्तनयोरंतरंचैव
पंचदीर्घंप्रशस्यते ५ ग्रीवाथकर्णोपृष्ठंच ह्रस्वे
जंघेचमूपतिः ।। ह्रस्वानियस्यचत्वारि पूजा
प्राप्नोतिमानवः ६ सूक्ष्मान्यंगुलपर्वाणि वे
शास्थिदशनास्तथा ।। पंचसूक्ष्माणियेषांच
तेनरादीर्घजीविनः ७ कक्षाकुक्षिश्चवक्षश्च
घ्राणस्कंधललाटिका ॥ सर्वभूतेषुनिर्दिष्टं ष

sāmudrika ||
ādidevaṃpraṇamyādau sarvajñaṃsarvadarśanam ||
sāmudrikaṃpravakṣyāmi śubhagaṃpuruṣastriyoḥ 1
pūrvamāyuḥparīkṣeta paścāllakṣaṇamevaca || ā
yuhīnanarāṇāṃca lakṣaṇauḥkiṃprayojanam 2 vā
mabhāgetunārīṇāṃ dakṣiṇepuruṣasyaca || nirdi
ṣṭalakṣaṇaṃteṣāṃ sāmudravacanaṃyathā 3 paṃcadīrghaṃ
catuḥhrasvaṃ catuḥsūkṣmaṃṣaḍunnatam || saptaraktaṃtri
gaṃbhīraṃ trīvistīrṇaṃpraśasyate 4 bāhunetrāṃtaraṃ
caiva jānunāśāstathaivaca || stanayoraṃtaraṃcaiva
paṃcadīrghaṃpraśasyate 5 grīvāthakarṇopṛṣṭhaṃca hrasve
jaṃghecamūpatiḥ || hrasvāniyasyacatvāri pūjā
prāpnotimānavaḥ 6 sūkṣmānyaṃgulaparvāṇi ve
śāsthidaśanāstathā || paṃcasūkṣmāṇiyeṣāṃca
tenarādīrghajīvinaḥ 7 kakṣākukṣiścavakṣaśca
ghrāṇaskaṃdhalalāṭikā || sarvabhūteṣunirdiṣṭaṃ ṣa
 
Annotationen