मानवधर्मसार । २९
(८९) भस्म सदृश ब्राह्मण में (अर्थात् मूर्ख ब्राह्मण में) देवता
और पितर के निमित्त जो वस्तु मोह से दाता लोग देते हैं
सो सब नष्ट होजाता है ।। ९७ ।।
(९०) तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।।
एतान्यपि सतां गेहे नोचि्छद्यन्त कदाचन १०१
(९०) तृण भूमि जल मीठी वाणी इन वस्तुओं से सज्जनों का
गृह कभी शून्य नहीं रहता ।। १०१ ।।
(९१) अप्रणोद्योऽतिथि: सायं सूर्य्योढो गृहमेधिना ।।
काले प्राप्तस्त्वकालेवानस्यानस्नन्गृहेवसत् १०५
(९१) सूर्य्य के अस्त समय में अतिथि आया हो तो उसको भोजन
जल अवश्य देना भोजन काल में प्राप्त हो अथवा दूसरे
काल में प्राप्त हो परन्तु भोजन किये बिना गृह में न रहने
देना ।। १०५ ।।
(९२) न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ।।
धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथि पूजनम् १०६
(८९) न जानिये लोग फिर क्यों ऐसे मूखौं को दही पेड़े खिलाते हैं ।।
(९०) अर्थात् घर आये को जल से पावं घुला के आसनपर
बैठाने और उससे मीठी बात करने में सज्जन पुरुष कभी
नहीं फल ।
mānavadharmasāra / 29
(89 bhasma sadr̥śa brāhmaṇa meṃ (arthāt mūrkha brāhmaṇa meṃ devatā
aura pitara ke nimitta jo vastu moha se dātā loga dete haiṃ
so saba naṣṭa hojātā hai // 97 //
(90 tr̥ṇāni bhūmirudakaṃ vāk caturthī ca sūnr̥tā //
etānyapi satāṃ gehe nocichadyanta kadācana 101
(90 tr̥ṇa bhūmi jala mīṭhī vāṇī ina vastuoṃ se sajjanoṃ kā
gr̥ha kabhī śūnya nahīṃ rahatā // 101 //
(91 apraṇodyo'tithi: sāyaṃ sūryyoḍho gr̥hamedhinā //
kāle prāptastvakālevānasyānasnangr̥hevasat 105
(91 sūryya ke asta samaya meṃ atithi āyā ho to usako bhojana
jala avaśya denā bhojana kāla meṃ prāpta ho athavā dūsare
kāla meṃ prāpta ho parantu bhojana kiye binā gr̥ha meṃ na rahane
denā // 105 //
(92 na vai svayaṃ tadaśnīyādatithiṃ yanna bhojayet //
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ cātithi pūjanam 106
(89 na jāniye loga phira kyoṃ aise mūkhauṃ ko dahī peṛe khilāte haiṃ //
(90 arthāt ghara āye ko jala se pāvaṃ ghulā ke āsanapara
baiṭhāne aura usase mīṭhī bāta karane meṃ sajjana puruṣa kabhī
nahīṃ phala /
(८९) भस्म सदृश ब्राह्मण में (अर्थात् मूर्ख ब्राह्मण में) देवता
और पितर के निमित्त जो वस्तु मोह से दाता लोग देते हैं
सो सब नष्ट होजाता है ।। ९७ ।।
(९०) तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।।
एतान्यपि सतां गेहे नोचि्छद्यन्त कदाचन १०१
(९०) तृण भूमि जल मीठी वाणी इन वस्तुओं से सज्जनों का
गृह कभी शून्य नहीं रहता ।। १०१ ।।
(९१) अप्रणोद्योऽतिथि: सायं सूर्य्योढो गृहमेधिना ।।
काले प्राप्तस्त्वकालेवानस्यानस्नन्गृहेवसत् १०५
(९१) सूर्य्य के अस्त समय में अतिथि आया हो तो उसको भोजन
जल अवश्य देना भोजन काल में प्राप्त हो अथवा दूसरे
काल में प्राप्त हो परन्तु भोजन किये बिना गृह में न रहने
देना ।। १०५ ।।
(९२) न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ।।
धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथि पूजनम् १०६
(८९) न जानिये लोग फिर क्यों ऐसे मूखौं को दही पेड़े खिलाते हैं ।।
(९०) अर्थात् घर आये को जल से पावं घुला के आसनपर
बैठाने और उससे मीठी बात करने में सज्जन पुरुष कभी
नहीं फल ।
mānavadharmasāra / 29
(89 bhasma sadr̥śa brāhmaṇa meṃ (arthāt mūrkha brāhmaṇa meṃ devatā
aura pitara ke nimitta jo vastu moha se dātā loga dete haiṃ
so saba naṣṭa hojātā hai // 97 //
(90 tr̥ṇāni bhūmirudakaṃ vāk caturthī ca sūnr̥tā //
etānyapi satāṃ gehe nocichadyanta kadācana 101
(90 tr̥ṇa bhūmi jala mīṭhī vāṇī ina vastuoṃ se sajjanoṃ kā
gr̥ha kabhī śūnya nahīṃ rahatā // 101 //
(91 apraṇodyo'tithi: sāyaṃ sūryyoḍho gr̥hamedhinā //
kāle prāptastvakālevānasyānasnangr̥hevasat 105
(91 sūryya ke asta samaya meṃ atithi āyā ho to usako bhojana
jala avaśya denā bhojana kāla meṃ prāpta ho athavā dūsare
kāla meṃ prāpta ho parantu bhojana kiye binā gr̥ha meṃ na rahane
denā // 105 //
(92 na vai svayaṃ tadaśnīyādatithiṃ yanna bhojayet //
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ cātithi pūjanam 106
(89 na jāniye loga phira kyoṃ aise mūkhauṃ ko dahī peṛe khilāte haiṃ //
(90 arthāt ghara āye ko jala se pāvaṃ ghulā ke āsanapara
baiṭhāne aura usase mīṭhī bāta karane meṃ sajjana puruṣa kabhī
nahīṃ phala /