शिवरत्नसंग्रह । ५३
जमध्यधृता हरतिश्वसनंकसनंललने ललनेवहिमं
हृदयोगपता ४ ।।
अर्थ ।। नागरमोथा, सोंठि और हड़के बक्कलका चूर्ण दुगुना
गुड़ मिलाकर गोलियां बनावे और मुख में रक्खे तो तीन दिन
में हे ललने खांसी और श्वासका नाश करे जैसे छाती से लगी
स्त्री जाड़े को हरती है ४ ।।
नेत्ररोगचिकित्सा ।।
जयतिमारुतपित्तकफै:कृतां बहुविधामपिलोचन
योर्व्यथाम् । नयनयोर्विहितो मधुनान्वितोवहल
पल्लवजोरस: ५ ।।
अर्थ ।। सहँजने के पत्तों के रस में शहद मिलाकर नेत्रों में
आंजनेसे बात पित्त और कफ जनित नेत्र पीड़ा दूर होती है ५ ।।
अथ कसोंजी बूटी का गुण ।।
पात कसोंजी विषहरै जड़से सांप डेराय । फलसों बाघ डेरात
है फूल रतोंधी जाय ।। अथ सनाय के गुण और खानेकी बिधि ।।
शहद के साथ सनाय जो खावै । बलहोय अतुल जो नव मासा
पावै ।। शक्करके साथ सनाय जो खावै । छातीकी दर्द और सुस्ती
मिटावै ।। गुलकंदके साथ लनाय जो खावै । सर्दी सब दूरहो खाना
बहुत खावै ।। मिश्री के साथ सनाय जो खावै । तमाम बदन में
ताकत आवै ।। दही के साथ सनाय जो खावै । जहर खाया होवै
सभी दूर होवै ।। आधा तोला सनाय पानी से जो खावै । हमेशा
तन्दुरुस्त रहे रोग कभी न आवै ।। इमली के रसके साथ स-
नाय जो खावै । छाती का कफ और कब्जियत नशावै ।। गर्म
पानी के साथ सनाय जो खावै । कान शिर और नाक का दर्द
तुरत मिटावै ।। ककरी के बीज के साथ सनाय जो खावै । इन्द्री
śivaratnasaṃgraha | 53
jamadhyadhṛtā haratiśvasanaṃkasanaṃlalane lalanevahimaṃ
hṛdayogapatā 4 ||
artha || nāgaramothā, soṃṭhi aura haड़ke bakkalakā cūrṇa dugunā
guड़ milākara goliyāṃ banāve aura mukha meṃ rakkhe to tīna dina
meṃ he lalane khāṃsī aura śvāsakā nāśa kare jaise chātī se lagī
strī jāड़e ko haratī hai 4 ||
netrarogacikitsā ||
jayatimārutapittakaphai:kṛtāṃ bahuvidhāmapilocana
yorvyathām | nayanayorvihito madhunānvitovahala
pallavajorasa: 5 ||
artha || sahaṁjane ke pattoṃ ke rasa meṃ śahada milākara netroṃ meṃ
āṃjanese bāta pitta aura kapha janita netra pīड़ā dūra hotī hai 5 ||
atha kasoṃjī būṭī kā guṇa ||
pāta kasoṃjī viṣaharai jaड़se sāṃpa ḍerāya | phalasoṃ bāgha ḍerāta
hai phūla ratoṃdhī jāya || atha sanāya ke guṇa aura khānekī bidhi ||
śahada ke sātha sanāya jo khāvai | balahoya atula jo nava māsā
pāvai || śakkarake sātha sanāya jo khāvai | chātīkī darda aura sustī
miṭāvai || gulakaṃdake sātha lanāya jo khāvai | sardī saba dūraho khānā
bahuta khāvai || miśrī ke sātha sanāya jo khāvai | tamāma badana meṃ
tākata āvai || dahī ke sātha sanāya jo khāvai | jahara khāyā hovai
sabhī dūra hovai || ādhā tolā sanāya pānī se jo khāvai | hameśā
tandurusta rahe roga kabhī na āvai || imalī ke rasake sātha sa-
nāya jo khāvai | chātī kā kapha aura kabjiyata naśāvai || garma
pānī ke sātha sanāya jo khāvai | kāna śira aura nāka kā darda
turata miṭāvai || kakarī ke bīja ke sātha sanāya jo khāvai | indrī
जमध्यधृता हरतिश्वसनंकसनंललने ललनेवहिमं
हृदयोगपता ४ ।।
अर्थ ।। नागरमोथा, सोंठि और हड़के बक्कलका चूर्ण दुगुना
गुड़ मिलाकर गोलियां बनावे और मुख में रक्खे तो तीन दिन
में हे ललने खांसी और श्वासका नाश करे जैसे छाती से लगी
स्त्री जाड़े को हरती है ४ ।।
नेत्ररोगचिकित्सा ।।
जयतिमारुतपित्तकफै:कृतां बहुविधामपिलोचन
योर्व्यथाम् । नयनयोर्विहितो मधुनान्वितोवहल
पल्लवजोरस: ५ ।।
अर्थ ।। सहँजने के पत्तों के रस में शहद मिलाकर नेत्रों में
आंजनेसे बात पित्त और कफ जनित नेत्र पीड़ा दूर होती है ५ ।।
अथ कसोंजी बूटी का गुण ।।
पात कसोंजी विषहरै जड़से सांप डेराय । फलसों बाघ डेरात
है फूल रतोंधी जाय ।। अथ सनाय के गुण और खानेकी बिधि ।।
शहद के साथ सनाय जो खावै । बलहोय अतुल जो नव मासा
पावै ।। शक्करके साथ सनाय जो खावै । छातीकी दर्द और सुस्ती
मिटावै ।। गुलकंदके साथ लनाय जो खावै । सर्दी सब दूरहो खाना
बहुत खावै ।। मिश्री के साथ सनाय जो खावै । तमाम बदन में
ताकत आवै ।। दही के साथ सनाय जो खावै । जहर खाया होवै
सभी दूर होवै ।। आधा तोला सनाय पानी से जो खावै । हमेशा
तन्दुरुस्त रहे रोग कभी न आवै ।। इमली के रसके साथ स-
नाय जो खावै । छाती का कफ और कब्जियत नशावै ।। गर्म
पानी के साथ सनाय जो खावै । कान शिर और नाक का दर्द
तुरत मिटावै ।। ककरी के बीज के साथ सनाय जो खावै । इन्द्री
śivaratnasaṃgraha | 53
jamadhyadhṛtā haratiśvasanaṃkasanaṃlalane lalanevahimaṃ
hṛdayogapatā 4 ||
artha || nāgaramothā, soṃṭhi aura haड़ke bakkalakā cūrṇa dugunā
guड़ milākara goliyāṃ banāve aura mukha meṃ rakkhe to tīna dina
meṃ he lalane khāṃsī aura śvāsakā nāśa kare jaise chātī se lagī
strī jāड़e ko haratī hai 4 ||
netrarogacikitsā ||
jayatimārutapittakaphai:kṛtāṃ bahuvidhāmapilocana
yorvyathām | nayanayorvihito madhunānvitovahala
pallavajorasa: 5 ||
artha || sahaṁjane ke pattoṃ ke rasa meṃ śahada milākara netroṃ meṃ
āṃjanese bāta pitta aura kapha janita netra pīड़ā dūra hotī hai 5 ||
atha kasoṃjī būṭī kā guṇa ||
pāta kasoṃjī viṣaharai jaड़se sāṃpa ḍerāya | phalasoṃ bāgha ḍerāta
hai phūla ratoṃdhī jāya || atha sanāya ke guṇa aura khānekī bidhi ||
śahada ke sātha sanāya jo khāvai | balahoya atula jo nava māsā
pāvai || śakkarake sātha sanāya jo khāvai | chātīkī darda aura sustī
miṭāvai || gulakaṃdake sātha lanāya jo khāvai | sardī saba dūraho khānā
bahuta khāvai || miśrī ke sātha sanāya jo khāvai | tamāma badana meṃ
tākata āvai || dahī ke sātha sanāya jo khāvai | jahara khāyā hovai
sabhī dūra hovai || ādhā tolā sanāya pānī se jo khāvai | hameśā
tandurusta rahe roga kabhī na āvai || imalī ke rasake sātha sa-
nāya jo khāvai | chātī kā kapha aura kabjiyata naśāvai || garma
pānī ke sātha sanāya jo khāvai | kāna śira aura nāka kā darda
turata miṭāvai || kakarī ke bīja ke sātha sanāya jo khāvai | indrī