Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29100#0006
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
४ श्रीरामस्तवराजः ।
रम् ।। कौसल्यानन्दनं रामं धनुर्बाणधरं ह-
रिम् ।। २२ ।। एवं संचिन्तयन्विष्णुं यज्ज्यो-
तिरमलं विभुम् ।।प्रहृष्टमानसो भूत्वा मुनि-
वर्य्यः स नारदः ।। २३ ।। सर्वलोकहितार्था-
य तुष्टाव रघुनन्दनम्।। कृताज्जलिपुटो भू-
त्वा चिन्तयन्नद्भुतं हरिम् ।। २४ ।। यदेकं
यत्परं नित्यं यदनन्तं चिदात्मकम् ।। यदेकं
व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ।।२५।।
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्व-
सुखैकहेतुम् ।। श्रीरामचन्द्रं हरिमादिदेवं
परात्परं राममहं भजामि ।। २६ ।। कविं षु-
राणं पुरुषं पुरस्तात्सनातनं योगिनमीशि-
तारम्।। अणोरणीयांसमनन्तवीर्यं प्राणेश्व-
रं राममसौ ददर्श ।। २७ ।। नारदउवाच ।।
नारायणं जगन्नाथमभिरामं जगत्पतिम् ।।
कविं पुराणं वागीशं रामं दशरथात्मजम् ।।
।। २८ ।। राजराजं रघुवरं कौसल्यानन्दव
र्धनम् ।। भर्गं वरेण्यं विश्वेशं रघुनाथं ज-


4 śrīrāmastavarājaḥ /
ram // kausalyānandanaṃ rāmaṃ dhanurbāṇadharaṃ ha-
rim // 22 // evaṃ saṃcintayanviṣṇuṃ yajjyo-
tiramalaṃ vibhum //prahr̥ṣṭamānaso bhūtvā muni-
varyyaḥ sa nāradaḥ // 23 // sarvalokahitārthā-
ya tuṣṭāva raghunandanam// kr̥tājjalipuṭo bhū-
tvā cintayannadbhutaṃ harim // 24 // yadekaṃ
yatparaṃ nityaṃ yadanantaṃ cidātmakam // yadekaṃ
vyāpakaṃ loke tadrūpaṃ cintayāmyaham //25//
vijñānahetuṃ vimalāyatākṣaṃ prajñānarūpaṃ sva-
sukhaikahetum // śrīrāmacandraṃ harimādidevaṃ
parātparaṃ rāmamahaṃ bhajāmi // 26 // kaviṃ ṣu-
rāṇaṃ puruṣaṃ purastātsanātanaṃ yoginamīśi-
tāram// aṇoraṇīyāṃsamanantavīryaṃ prāṇeśva-
raṃ rāmamasau dadarśa // 27 // nāradauvāca //
nārāyaṇaṃ jagannāthamabhirāmaṃ jagatpatim //
kaviṃ purāṇaṃ vāgīśaṃ rāmaṃ daśarathātmajam //
// 28 // rājarājaṃ raghuvaraṃ kausalyānandava
rdhanam // bhargaṃ vareṇyaṃ viśveśaṃ raghunāthaṃ ja-
 
Annotationen