Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29100#0008
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
६ श्रीरामस्तवराजः।
दं विभुम्।। ३७ ।। मन्मथं मथुरानाथं माधवं
मकरध्वजम् ।। श्रीधरं श्रीकरं श्रीशं श्रीनिवा-
सं परात्परम् ।। ३८ ।। भूतेशं भूपतिं भ-
द्रं विभूतिं भूतिभूषणम् ।। सर्वदुःखहरं वीरं
दुष्टदानववैरिणम् ।। ३९ ।। श्रीनृसिंहं महा-
बाहुं महान्तं दीप्ततेजसम् ।। चिदानन्दमयं
नित्यं प्रणवज्योतिरूपिणम् ।।४० ।। आदि-
त्यमण्डलगतं निश्चितार्थस्वरूपिणम् ।। भक्त-
प्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम्।। ४१ ।।
कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रिय-
म् ।। सिंहासने समासीनं नित्यव्रतमकल्म-
षम् ।। ४२ ।। विश्वामित्रप्रियं दान्तं स्वदारनि-
यतव्रतम् ।। यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्प
रम् ।। ४३ ।। सत्यसंधं जितक्रोधं शरणागतव-
त्सलम् ।। सर्वक्लेशापहरणं विभीषणवरप्रद-
म् ।। ४४ ।। दशग्रीवहरं रौद्रं केशवं केशि-
मर्दनम् ।। वालिप्रमथनं वीरं सुग्रीवेप्सित-
राज्यदम् ।। ४५ ।। नरवानरदेवैश्चसेवित


6 śrīrāmastavarājaḥ/
daṃ vibhum// 37 // manmathaṃ mathurānāthaṃ mādhavaṃ
makaradhvajam // śrīdharaṃ śrīkaraṃ śrīśaṃ śrīnivā-
saṃ parātparam // 38 // bhūteśaṃ bhūpatiṃ bha-
draṃ vibhūtiṃ bhūtibhūṣaṇam // sarvaduḥkhaharaṃ vīraṃ
duṣṭadānavavairiṇam // 39 // śrīnr̥siṃhaṃ mahā-
bāhuṃ mahāntaṃ dīptatejasam // cidānandamayaṃ
nityaṃ praṇavajyotirūpiṇam //40 // ādi-
tyamaṇḍalagataṃ niścitārthasvarūpiṇam // bhakta-
priyaṃ padmanetraṃ bhaktānāmīpsitapradam// 41 //
kausalyeyaṃ kalāmūrtiṃ kākutsthaṃ kamalāpriya-
m // siṃhāsane samāsīnaṃ nityavratamakalma-
ṣam // 42 // viśvāmitrapriyaṃ dāntaṃ svadārani-
yatavratam // yajñeśaṃ yajñapuruṣaṃ yajñapālanatatpa
ram // 43 // satyasaṃdhaṃ jitakrodhaṃ śaraṇāgatava-
tsalam // sarvakleśāpaharaṇaṃ vibhīṣaṇavaraprada-
m // 44 // daśagrīvaharaṃ raudraṃ keśavaṃ keśi-
mardanam // vālipramathanaṃ vīraṃ sugrīvepsita-
rājyadam // 45 // naravānaradevaiścasevita
 
Annotationen