Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29100#0023
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दशावतारस्तोत्रम् । २१
स्थसकृत्प्रपन्नजनतासंरक्षणैकप्रती धर्मोवि-
ग्रहवानधर्मविरतिं धन्वी सधन्वीतु नः ।।
।। ८ ।। पक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रल-
म्बादयस्तालाङ्कस्य तथाविधा विहृतयस्त-
न्वन्तु भद्राणि नः ।। क्षीरं शर्करयेव याभि-
रपृथग्भूताः प्रभूतैर्गुणैराकौमारकमस्वद-
न्तजगते कृष्णस्य ताः केलयः ।। ९ ।। ना-
थायैव नमः पदं भवतुनश्चित्रैश्चरित्रक्रमै-
भूर्योभिर्भुवनान्यमूनिकुहना गोपाय गोपा-
यते ।। कालिन्दीरसिकाय कालियफणिस्फा-
रस्फटावाटिका रंगोत्संगविशङ्खचक्रमधुरा-
पर्याय चर्यायते ।। १० ।। भाविन्यादशया-
भवन्निह भवध्वंसाय नः कल्पतां कल्कीवि-
ष्णुयशस्सुतः कलिकथाकालुष्यकूलंकषः ।।
निःशेषक्षतकण्टके क्षितितले धाराजलौघे
ध्रुवं धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधा
राधरः ।। ११ ।। इच्छामीनविहारकच्छपम-
हापोत्रिन् यदृच्छाहरेरक्षावामनरोषरामकरु-


daśāvatārastotram / 21
sthasakr̥tprapannajanatāsaṃrakṣaṇaikapratī dharmovi-
grahavānadharmaviratiṃ dhanvī sadhanvītu naḥ //
// 8 // pakkatkauravapaṭṭaṇaprabhr̥tayaḥ prāstaprala-
mbādayastālāṅkasya tathāvidhā vihr̥tayasta-
nvantu bhadrāṇi naḥ // kṣīraṃ śarkarayeva yābhi-
rapr̥thagbhūtāḥ prabhūtairguṇairākaumārakamasvada-
ntajagate kr̥ṣṇasya tāḥ kelayaḥ // 9 // nā-
thāyaiva namaḥ padaṃ bhavatunaścitraiścaritrakramai-
bhūryobhirbhuvanānyamūnikuhanā gopāya gopā-
yate // kālindīrasikāya kāliyaphaṇisphā-
rasphaṭāvāṭikā raṃgotsaṃgaviśaṅkhacakramadhurā-
paryāya caryāyate // 10 // bhāvinyādaśayā-
bhavanniha bhavadhvaṃsāya naḥ kalpatāṃ kalkīvi-
ṣṇuyaśassutaḥ kalikathākāluṣyakūlaṃkaṣaḥ //
niḥśeṣakṣatakaṇṭake kṣititale dhārājalaughe
dhruvaṃ dharmaṃ kārtayugaṃ prarohayati yannistriṃśadhā
rādharaḥ // 11 // icchāmīnavihārakacchapama-
hāpotrin yadr̥cchāharerakṣāvāmanaroṣarāmakaru-
 
Annotationen