Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29100#0025
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चतुःश्लोकीभागवत । २३
पगुणकर्मकः ।। तथैव तत्त्वविज्ञानमस्तु ते
मदनुग्रहात् ।। २ ।। अहमेवासमेवाग्रे ना-
न्यद्यत्सदसत्परम्।। पश्चादहं यदेतच्च यो-
वशिष्येत सोस्म्यहम् ।। ३ ।। ऋतेर्थें यत्प्र-
तीयेत न प्रतीयेत चात्मनि ।। तद्विद्यादा-
त्मनो मायां यथा भासो यथा तमः ।। ४ ।।
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्।।
।। ५ ।। एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुना-
त्मना ।। अन्वयव्यतिरेकाभ्यां यत्स्यात् स-
र्वत्र सर्वदा ।। ६ ।। एतन्मतं समातिष्ठ प-
रमेण समाधिना ।। भवान् कल्पविकल्पेषु
न विमुह्यति कर्हिचित् ।। ७ ।। इति श्री
भागवतेमहापुराणेऽष्टादशसाहस्यांसांहिता
यांवैयासक्यांद्वितीयस्कन्धेभगवद्बह्मसंवादे
चतुःश्लोकीभागवतं समाप्तम्।।
श्रीकृष्णार्पणमस्तु।।


catuḥślokībhāgavata / 23
paguṇakarmakaḥ // tathaiva tattvavijñānamastu te
madanugrahāt // 2 // ahamevāsamevāgre nā-
nyadyatsadasatparam// paścādahaṃ yadetacca yo-
vaśiṣyeta sosmyaham // 3 // r̥tertheṃ yatpra-
tīyeta na pratīyeta cātmani // tadvidyādā-
tmano māyāṃ yathā bhāso yathā tamaḥ // 4 //
yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu //
praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham//
// 5 // etāvadeva jijñāsyaṃ tattvajijñāsunā-
tmanā // anvayavyatirekābhyāṃ yatsyāt sa-
rvatra sarvadā // 6 // etanmataṃ samātiṣṭha pa-
rameṇa samādhinā // bhavān kalpavikalpeṣu
na vimuhyati karhicit // 7 // iti śrī
bhāgavatemahāpurāṇe'ṣṭādaśasāhasyāṃsāṃhitā
yāṃvaiyāsakyāṃdvitīyaskandhebhagavadbahmasaṃvāde
catuḥślokībhāgavataṃ samāptam//
śrīkr̥ṣṇārpaṇamastu//
 
Annotationen