Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Triśūli, Jagannātha; Baladevasiṃha [Hrsg.]
Pīyūṣalaharī: artthāt Gaṅgālaharī ; jisameṃ Śrīmahārāṇī Gaṅgājīkā caritra uttamarītise varṇitahai — Lakhanaū, 1890

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31592#0004
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भूमिका ॥
विदितहो कि श्रीमन्महाराजाधिराज राजेन्द्र श्रीब्रजेन्द्रमहा-
राज परम धर्मज्ञ प्रजापालन तत्पर भूलोक पुरन्दर परमउदार
बैकुणठागारवालीय भरतपुर श्रीमत्‌बलवंतसिंह बहादुर बहादुर-
जंगने अपनी कृपातिशय प्रकटकरनेके हेतु मेरेपिताजीको आज्ञा
दीथी कि आजकल संस्कृत विद्याका प्रचार न्यूनहोता जाता है
लोगोंकी बुद्धि अतिकुण्ठितहै इस्से कोई पुस्तक भाषानिबन्धसे
उल्थाकीजाय, इसआज्ञानुसार पिताजीते पण्डित राजजगन्नाथ
त्रिशूलीकृत पियूषलहरीको उल्था प्रतिश्लोकसंस्कृतसे भाषामें
किया, श्रीमहाराजने उसउल्थाकोदेख अतिप्रसन्न मनहोकर एक
लेखक गिरिधरनामीको नौकरकरके केवलइसकीप्रति लिखाने को
नियतकरदिया कि यत्रतत्र इसकीप्रति प्रचलितहुंई परंतु यन्त्रा-
लयकाप्रचार ऐसाअधिक न था देशीरीतिपर पुस्तकैं लिखीगंई
इससेप्रचार अधिक न हुआ और इसउल्थाके उपरान्त हनुमा-
न्नाटक संस्कृत ग्रन्थकाउल्था विचित्र रामायणनामसे विख्यात
उक्तश्रीमन्महाराजकी आज्ञानुसार कियागयाथा कि वहउक्तरीति
अनुसार लिखलिखकर प्रचलित हुआ परंतु जैसाशीघ्र और सार्ब-
जननि बिदित अबयंत्रालयद्वारा पस्तकोंका प्रचारहोताहै वहकहां
इसलिये जोउल्थाप्रथम आज्ञानुसार बनायागयाथा उसकासार्व-
जनीनप्रचार होनेके हेतु श्रीमन्महाराजाधिराज बैकुण्ठागारकी
कीर्त्ति और परलोकनिवासी पिताजीकीकृति प्रकट करनेको यह
उल्था पीयूषलहरीका छपवायागयाहै शब्द अर्थका संस्कृतकेअनु-
सारहोना और रीतिविरुद्ध नहोना इसउल्यासे प्रकटहै परम्परासे
श्री मत् ब्रजेनद्र वालीय भरतपुरके चरणसेवक बलदेवसिंह वैश्य
खंडेलवाल, पेशकारनकम, तत्पुत्र गोपालसिंहकी यहप्रार्थना है


bhūmikā
viditaho ki śrīmanmahārājādhirāja rājendra śrībrajendramahā-
rāja parama dharmajña prajāpālana tatpara bhūloka purandara paramaudāra
baikuṇaṭhāgāravālīya bharatapura śrīmatbalavaṃtasiṃha bahādura bahādura-
jaṃgane apanī kr̥pātiśaya prakaṭakaraneke hetu merepitājīko ājñā
dīthī ki ājakala saṃskr̥ta vidyākā pracāra nyūnahotā jātā hai
logoṃkī buddhi atikuṇṭhitahai isse koī pustaka bhāṣānibandhase
ulthākījāya, isaājñānusāra pitājīte paṇḍita rājajagannātha
triśūlīkr̥ta piyūṣalaharīko ulthā pratiślokasaṃskr̥tase bhāṣāmeṃ
kiyā, śrīmahārājane usaulthākodekha atiprasanna manahokara eka
lekhaka giridharanāmīko naukarakarake kevalaisakīprati likhāne ko
niyatakaradiyā ki yatratatra isakīprati pracalitahuṃī paraṃtu yantrā-
layakāpracāra aisāadhika na thā deśīrītipara pustakaiṃ likhīgaṃī
isasepracāra adhika na huā aura isaulthāke uparānta hanumā-
nnāṭaka saṃskr̥ta granthakāulthā vicitra rāmāyaṇanāmase vikhyāta
uktaśrīmanmahārājakī ājñānusāra kiyāgayāthā ki vahauktarīti
anusāra likhalikhakara pracalita huā paraṃtu jaisāśīghra aura sārba-
janani bidita abayaṃtrālayadvārā pastakoṃkā pracārahotāhai vahakahāṃ
isaliye joulthāprathama ājñānusāra banāyāgayāthā usakāsārva-
janīnapracāra honeke hetu śrīmanmahārājādhirāja baikuṇṭhāgārakī
kīrtti aura paralokanivāsī pitājīkīkr̥ti prakaṭa karaneko yaha
ulthā pīyūṣalaharīkā chapavāyāgayāhai śabda arthakā saṃskr̥takeanu-
sārahonā aura rītiviruddha nahonā isaulyāse prakaṭahai paramparāse
śrī mat brajenadra vālīya bharatapurake caraṇasevaka baladevasiṃha vaiśya
khaṃḍelavāla, peśakāranakama, tatputra gopālasiṃhakī yahaprārthanā hai
 
Annotationen