Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Triśūli, Jagannātha; Baladevasiṃha [Editor]
Pīyūṣalaharī: artthāt Gaṅgālaharī ; jisameṃ Śrīmahārāṇī Gaṅgājīkā caritra uttamarītise varṇitahai — Lakhanaū, 1890

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.31592#0006
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
पीयूषलहरी
अर्थात् गङ्गालहरी ॥
क० ॥ सकल मही को परिपूरण सौभाग्य यही वेद
औ पुराणनको सरबससारहै । लीलाही करिकै जिन
अखिलरच्यो है जग ऐसेत्रिपुरारिजूको बैभवउदारहै ॥
देवनकोसुकृत अमोघप्रकट्योहैसही सुधातैंसरिससुतौ
शोभाको अगारहै । सलिलतुम्हासे गंग मंगलहमारो
नित पादपअमंगलको काटन कुठारहै १ दारिदजनित
दीनताईकेबिदारनके कारणहै जिनको ते दृष्टि तैं निहारै
हैं । जिनकेहृदय दुरबासनानहूतैं युक्त ऐसे पावरनहूँ के
पापनको हारै हैं ॥ मनकी अविद्यादीह द्रुमताहि काटन
को शिक्षाके करनहार तिनहि उचारै हैं । दायक हैं श्री
के हमैंनीके मात गंगतेरे वारिके प्रवाह चाह सकल सु-
धारै हैं २ उदयमत्सर तातैं प्रकट्यो कपट जाके जननी
बिनायककी कोपके कटाक्ष संग । बारबार तिनको चला-
इकै निहारैं तुम्हैं यातेई विदित कढ़ैक्षोभके भरेतरंग ॥
तेईवे अपारसब सुखके भँडार सदा करत बिहार ईश


pīyūṣalaharī
arthāt gaṅgālaharī
ka0 sakala mahī ko paripūraṇa saubhāgya yahī veda
au purāṇanako sarabasasārahai / līlāhī karikai jina
akhilaracyo hai jaga aisetripurārijūko baibhavaudārahai
devanakosukr̥ta amoghaprakaṭyohaisahī sudhātaiṃsarisasutau
śobhāko agārahai / salilatumhāse gaṃga maṃgalahamāro
nita pādapaamaṃgalako kāṭana kuṭhārahai 1 dāridajanita
dīnatāīkebidāranake kāraṇahai jinako te dr̥ṣṭi taiṃ nihārai
haiṃ / jinakehr̥daya durabāsanānahūtaiṃ yukta aise pāvaranahūṁ ke
pāpanako hārai haiṃ manakī avidyādīha drumatāhi kāṭana
ko śikṣāke karanahāra tinahi ucārai haiṃ / dāyaka haiṃ śrī
ke hamaiṃnīke māta gaṃgatere vārike pravāha cāha sakala su-
dhārai haiṃ 2 udayamatsara tātaiṃ prakaṭyo kapaṭa jāke jananī
bināyakakī kopake kaṭākṣa saṃga / bārabāra tinako calā-
ikai nihāraiṃ tumhaiṃ yāteī vidita kaṛhaikṣobhake bharetaraṃga
teīve apārasaba sukhake bhaṁḍāra sadā karata bihāra īśa
 
Annotationen