Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Triśūli, Jagannātha; Baladevasiṃha [Hrsg.]
Pīyūṣalaharī: artthāt Gaṅgālaharī ; jisameṃ Śrīmahārāṇī Gaṅgājīkā caritra uttamarītise varṇitahai — Lakhanaū, 1890

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31592#0007
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
पीयूषलहरी । ५
शीशपै लिये उमंग । सकलहमारेते दुरित भरभंगकरो
निकसे तो अंगते तरंगजे उतंगगंग ३ कबहूंही सुकृत न
कीनो जिनतेऊ तुम्हैं सुमिरैं त्यों तिनहूँकी तंद्राको हरत
हाल । जैसे मारतंडकी प्रचंडने मयूष सदा सबै अंधकार
को बिदारतहैं ततकाल ॥ सेवत सकल सुरनिशिदिन जल
जाको ऐसी तेरी मूरति सो चूरति अघबिशाल । सोई त्रय
ताप मेरीब्याधि व्यथा अंतरकी एहोमातगंग तिन्हैं भंग
करो ह्वै दयाल ४ तेरे आसरेते बलपायकै बिशाल गंग
बढ़योगर्वजाकूँ सोमैं तुमसों कहतसब । याही तैं वृंदारक
वृन्दनकी अवज्ञाकरी काहूकी न अबलगिमानी कछू
दाहदब ॥ जोपै कहूँ यासमै उदासता गहौगी अंब तो
मैं निराधारनाहिं दूसरो अधार भव । मुख बिलखाय
अति दीनता दिखायक हौ कौनके अगारीज ाइ रुदन
करूंगो अब ५ तृण ज्यों तुरंत निजराज त्यागितेईनृप
तेरे तीरहीको आय आसरो चितैधरैं । बैतकीलताबि-
लोल चैत चांदनीसे गंग तेरे वे तरंगनकी शोभाजे मनै
हरैं ॥ तिनको दरसकरैं सरस पियूषहू ते स्वादित तु-
म्हारो जल पेट तृप्ति ह्वै भरैं । ऐसेजे सदाईजन आनँद
उमंगभरे तुच्छ जाति मुक्तिकीहू हाँसीते कस्यो करैं ६
तेरे वे प्रवाह में प्रभात काल न्हात आय रमणीनरेशन
की आनँदको छायकै । तिनहीं के कुच लपटानो हुतो
मृगमद सोवह पखरिपस्यो तेरे जल आइकै ॥ जिनजिन
कौ हुतौ सुतेई वे कुरंगयूथ अतिही अनूप दिव्यरूप
को बनायकै । सेवितहैं वृंदारक वृंदनसों चहूं ओर की-
नो तिननंदन उद्यानबास जाइकै ७ एकबार सुमिरण


pīyūṣalaharī / 5
śīśapai liye umaṃga / sakalahamārete durita bharabhaṃgakaro
nikase to aṃgate taraṃgaje utaṃgagaṃga 3 kabahūṃhī sukr̥ta na
kīno jinateū tumhaiṃ sumiraiṃ tyoṃ tinahūṁkī taṃdrāko harata
hāla / jaise mārataṃḍakī pracaṃḍane mayūṣa sadā sabai aṃdhakāra
ko bidāratahaiṃ tatakāla sevata sakala suraniśidina jala
jāko aisī terī mūrati so cūrati aghabiśāla / soī traya
tāpa merībyādhi vyathā aṃtarakī ehomātagaṃga tinhaiṃ bhaṃga
karo hvai dayāla 4 tere āsarete balapāyakai biśāla gaṃga
baṛhayogarvajākūṁ somaiṃ tumasoṃ kahatasaba / yāhī taiṃ vr̥ṃdāraka
vr̥ndanakī avajñākarī kāhūkī na abalagimānī kachū
dāhadaba jopai kahūṁ yāsamai udāsatā gahaugī aṃba to
maiṃ nirādhāranāhiṃ dūsaro adhāra bhava / mukha bilakhāya
ati dīnatā dikhāya kahau kaunake agārī jāi rudana
karūṃgo aba 5 tr̥ṇa jyoṃ turaṃta nijarāja tyāgiteīnr̥pa
tere tīrahīko āya āsaro citaidharaiṃ / baitakīlatābi-
lola caita cāṃdanīse gaṃga tere ve taraṃganakī śobhāje manai
haraiṃ tinako darasakaraiṃ sarasa piyūṣahū te svādita tu-
mhāro jala peṭa tr̥pti hvai bharaiṃ / aiseje sadāījana ānaṁda
umaṃgabhare tuccha jāti muktikīhū hāṁsīte kasyo karaiṃ 6
tere ve pravāha meṃ prabhāta kāla nhāta āya ramaṇīnareśana
kī ānaṁdako chāyakai / tinahīṃ ke kuca lapaṭāno huto
mr̥gamada sovaha pakharipasyo tere jala āikai jinajina
kau hutau suteī ve kuraṃgayūtha atihī anūpa divyarūpa
ko banāyakai / sevitahaiṃ vr̥ṃdāraka vr̥ṃdanasoṃ cahūṃ ora kī-
no tinanaṃdana udyānabāsa jāikai 7 ekabāra sumiraṇa
 
Annotationen