Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Triśūli, Jagannātha; Baladevasiṃha [Hrsg.]
Pīyūṣalaharī: artthāt Gaṅgālaharī ; jisameṃ Śrīmahārāṇī Gaṅgājīkā caritra uttamarītise varṇitahai — Lakhanaū, 1890

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31592#0018
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१६ पीयूषलहरी ।
तब । चंचल उतंग याते फैलीजे तरंगघटा तिनकोतां
डवसो पवित्रकरौ हमैं अब ५१ ॥ छंदगीतिका ॥ की
बिभूषित मदन रिपुको जिनहिं उत्तम अंग है । जै
अनेक न दीनजनकी करत आरत भंग है ॥ मनहर
उतंग तरंग जाकी चलत आनँदकी भरी । सोई हमा-
रे अंग तिनको करौ पावन सुरसरी ५२ अभिराम
नाम पियूष लहरी सकल मंगलकी भरी । यह जग-
न्नाथ उदार पण्डितराज ने निर्मित करी ॥ इकद्योस
मिश्र उदाम सबगुण ग्रामरूप सुरामनै । इमि भांति उर
अभिलाष करि आयसु दई सुखधामनै ५३ यह देव
बाणी संस्कृत अति कठिन समुझि न आवही । मति-
मंदनर कलिकालके किहिभांति अर्थहि पावही ॥ यातें
अरथ अनुकूलयाके जातमन हितलायकै । समझैं स-
कलनर भाषतामैं रचौं छंद बनाइकै ५४ यह धारिआ
यसु शीशगुरुकी बुद्धि निजअनुसारही । बलदेव वैश्य
खँडेलवार बिचार जिन भाषा कही ॥ जे पढ़हिं याहि
पढ़ावहीं अरु सुनहिं श्रवण करावहीं । तेईअनुग्रहगंग
की जयसंपदा नरपावहीं ५५ ॥ सोरठा ॥ शशि नभ
नवभुवजानि हियअतिमोद बढाइकै । सकलसुमंगल
खानि यह पियूष लहरी रची ५६ ॥
इतिश्रीपीयूषलहरीसम्पूर्णा ॥
मुन्शीनवलकिशोर (सी आई ई) के यंत्रालयमें छापीगई
नवम्बर सन् १८९० ई॰ ॥


16 pīyūṣalaharī /
taba / caṃcala utaṃga yāte phailīje taraṃgaghaṭā tinakotāṃ
ḍavaso pavitrakarau hamaiṃ aba 51 chaṃdagītikā kī
bibhūṣita madana ripuko jinahiṃ uttama aṃga hai / jai
aneka na dīnajanakī karata ārata bhaṃga hai manahara
utaṃga taraṃga jākī calata ānaṁdakī bharī / soī hamā-
re aṃga tinako karau pāvana surasarī 52 abhirāma
nāma piyūṣa laharī sakala maṃgalakī bharī / yaha jaga-
nnātha udāra paṇḍitarāja ne nirmita karī ikadyosa
miśra udāma sabaguṇa grāmarūpa surāmanai / imi bhāṃti ura
abhilāṣa kari āyasu daī sukhadhāmanai 53 yaha deva
bāṇī saṃskr̥ta ati kaṭhina samujhi na āvahī / mati-
maṃdanara kalikālake kihibhāṃti arthahi pāvahī yāteṃ
aratha anukūlayāke jātamana hitalāyakai / samajhaiṃ sa-
kalanara bhāṣatāmaiṃ racauṃ chaṃda banāikai 54 yaha dhāriā
yasu śīśagurukī buddhi nijaanusārahī / baladeva vaiśya
khaṁḍelavāra bicāra jina bhāṣā kahī je paṛhahiṃ yāhi
paṛhāvahīṃ aru sunahiṃ śravaṇa karāvahīṃ / teīanugrahagaṃga
kī jayasaṃpadā narapāvahīṃ 55 soraṭhā śaśi nabha
navabhuvajāni hiyaatimoda baḍhāikai / sakalasumaṃgala
khāni yaha piyūṣa laharī racī 56
itiśrīpīyūṣalaharīsampūrṇā
munśīnavalakiśora (sī āī ī ke yaṃtrālayameṃ chāpīgaī
navambara san 1890 ī
 
Annotationen