Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Yugalakiśora
Yugalasambāda: bodhaprakāśa jisameṃ Yogavāśiṣṭhādi vedānta granthoṃ kā sāra mata guru śiṣya ke praśnottaroṃ sahita tathā Bhagavadgītādi ke pramāṇoṃ se bhūṣitahai — Lakhanaū: Navalakiśora, 1895

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51674#0008
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
अनेक प्रकार की पुस्तकें इस यंत्रालयमें मुद्रितहुई
हैं उन में से जितने वेदांतहैं उनसे चुनकर कुछ पुस्तकें
नीचे लिखीजाती हैं जिन महाशयों को इसमें से किसी
पुस्तककी आवश्यकता हो वे इस प्रेसके मैनेजरको पत्र
लिखकर मँगालें तथा पुस्तकों का जो सूचीपत्र छपा है
वह भी मँगाकर देखलें ।
श्रीज्ञानप्रभाकर बलदेवदासकृत ।।
जिसमें भगवतीगीता, पराशरगीता, कपिलगीता, अवधूत
गीता, जड़भरतगीता, सिद्धगीता, जीवन्मुक्तगीता, भुशुण्डि
गीता, परमार्थगीता, रामगीता, ब्रह्मगीता, और रुद्रगीताआदि
का वर्णन अनेक प्रकारके छन्दों में है ।।
सत्यनामबिहाब्टन्दाबन ॥
महात्मा वृन्दाबनजी आचार्य्य रचित-जिसमें मनुष्य के
लिये अति उपकारक पद्यमें उपदेश और उनकी टीका, छहों
शास्त्र और अपने मत का आशय और उनमें अपनी मति का
प्राकट्य और उनके निर्णय के लिये दृष्टंत पूर्वक विचित्र कथा
वेदांत का परिपूर्ण आशय, नादकी उपासनाका परिणाम अंत
में चौपाई, छंद, ककहरा, विनती, बारहमामा, होली और रेखता
आदि रागों में श्रीमद्भगवद्यश है इसमें सबोंका विशेष करके
उपकार है ।।
विजककवीरदास सटीक ॥
जिसमें आदि मंगल, रमैनी, शब्द, ककहरा, बसन्त, चौ-
तीसी, साखी इत्यादि अनेक दुःखी जीवों के उपकारक योग
और उपासनादि मतका प्रकाश और श्रीरामचन्द्रजी के स्वरूप
को ज्ञानहै इसके मूल को कबीरदासेजी और टीका महाराजा-
धिराज रीवां राज्याधिपति श्री१०८ विश्वनाथबैकुण्ठवासीकीहै ।
ज्ञानतरंग ॥
मंगलदासजीकृत, जिसमें संपूर्णब्रह्मज्ञान वर्णन कियागयाहै ।

aneka prakāra kī pustakeṃ isa yaṃtrālayameṃ mudritahuī
haiṃ una meṃ se jitane vedāṃtahaiṃ unase cunakara kucha pustakeṃ
nīce likhījātī haiṃ jina mahāśayoṃ ko isameṃ se kisī
pustakakī āvaśyakatā ho ve isa presake mainejarako patra
likhakara maṁgāleṃ tathā pustakoṃ kā jo sūcīpatra chapā hai
vaha bhī maṁgākara dekhaleṃ |
śrījñānaprabhākara baladevadāsakṛta ||
jisameṃ bhagavatīgītā, parāśaragītā, kapilagītā, avadhūta
gītā, jaड़bharatagītā, siddhagītā, jīvanmuktagītā, bhuśuṇḍi
gītā, paramārthagītā, rāmagītā, brahmagītā, aura rudragītāādi
kā varṇana aneka prakārake chandoṃ meṃ hai ||
satyanāmabihābṭandābana ||
mahātmā vṛndābanajī ācāryya racita-jisameṃ manuṣya ke
liye ati upakāraka padyameṃ upadeśa aura unakī ṭīkā, chahoṃ
śāstra aura apane mata kā āśaya aura unameṃ apanī mati kā
prākaṭya aura unake nirṇaya ke liye dṛṣṭaṃta pūrvaka vicitra kathā
vedāṃta kā paripūrṇa āśaya, nādakī upāsanākā pariṇāma aṃta
meṃ caupāī, chaṃda, kakaharā, vinatī, bārahamāmā, holī aura rekhatā
ādi rāgoṃ meṃ śrīmadbhagavadyaśa hai isameṃ saboṃkā viśeṣa karake
upakāra hai ||
vijakakavīradāsa saṭīka ||
jisameṃ ādi maṃgala, ramainī, śabda, kakaharā, basanta, cau-
tīsī, sākhī ityādi aneka duḥkhī jīvoṃ ke upakāraka yoga
aura upāsanādi matakā prakāśa aura śrīrāmacandrajī ke svarūpa
ko jñānahai isake mūla ko kabīradāsejī aura ṭīkā mahārājā-
dhirāja rīvāṃ rājyādhipati śrī108 viśvanāthabaikuṇṭhavāsīkīhai |
jñānataraṃga ||
maṃgaladāsajīkṛta, jisameṃ saṃpūrṇabrahmajñāna varṇana kiyāgayāhai |
 
Annotationen