Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Yugalakiśora
Yugalasambāda: bodhaprakāśa jisameṃ Yogavāśiṣṭhādi vedānta granthoṃ kā sāra mata guru śiṣya ke praśnottaroṃ sahita tathā Bhagavadgītādi ke pramāṇoṃ se bhūṣitahai — Lakhanaū: Navalakiśora, 1895

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51674#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भूमिका
दोहा
शिव स्वरूप करुणा भवन श्री गुरु ज्ञाननिधान ॥
आदि शक्ति भूवनेश्वरी सत चित आनँद खान १
परमतत्त्व शिव शक्ति अज सो श्री सीताराम ।।
करहूं युगुल पद पद्मरज बहुबिधि बिनय प्रणाम २
तदनन्तर यह अधम देह युगलकिशोर शरण जिस
को लोग मुन्शी ( जगतकिशोर ) भी कहते हैं पुत्र राय
हरकिशोर पौत्र राय नवलकिशोर कायस्थ बंशावतंस
भटनागर चित्रगुप्तबंशी बासी सिकन्दराबाद जिले बु-
लन्दशहर का यह प्रार्थना करता है यद्यपि यह शरीर
कामादिक रत मन्दमति बिद्या और शुभगुण रहित है।
संवत् १९१६ तक चालीसवर्ष अपनी आयु के गृह-
स्थाश्रम और उद्यम नौकरी सरिश्तेदारी आदिक जिले
अजमेर और नीमच में खोये तदपि श्रीजीकी कृपा
करके संवत् १९१७ से प्रयागराज और मथुराजी
और अयोध्याजी काशीजी का निवास जो प्राप्त होता
रहा और इन उत्तम देशों में लाभ सत्संग महात्माओं
का और श्रवण पाठ श्रीरामायण और गीताजी और
योगवाशिष्ठ आदिक का बनाचलागया अपने दुष्टमन
के हित और सज्जनों जिज्ञासियों के आनन्द के हेतु
परमेश्वर के गुणानुबाद को एक अंग भक्तिका समझ
भाषा उर्दू में रामचरित्र और अर्थ गीता जी और पद
विनय बंदना में कुछ २ लिखता भी रहा उन मसौदात

bhūmikā
dohā
śiva svarūpa karuṇā bhavana śrī guru jñānanidhāna ||
ādi śakti bhūvaneśvarī sata cita ānaṁda khāna 1
paramatattva śiva śakti aja so śrī sītārāma ||
karahūṃ yugula pada padmaraja bahubidhi binaya praṇāma 2
tadanantara yaha adhama deha yugalakiśora śaraṇa jisa
ko loga munśī ( jagatakiśora ) bhī kahate haiṃ putra rāya
harakiśora pautra rāya navalakiśora kāyastha baṃśāvataṃsa
bhaṭanāgara citraguptabaṃśī bāsī sikandarābāda jile bu-
landaśahara kā yaha prārthanā karatā hai yadyapi yaha śarīra
kāmādika rata mandamati bidyā aura śubhaguṇa rahita hai|
saṃvat 1916 taka cālīsavarṣa apanī āyu ke gṛha-
sthāśrama aura udyama naukarī sariśtedārī ādika jile
ajamera aura nīmaca meṃ khoye tadapi śrījīkī kṛpā
karake saṃvat 1917 se prayāgarāja aura mathurājī
aura ayodhyājī kāśījī kā nivāsa jo prāpta hotā
rahā aura ina uttama deśoṃ meṃ lābha satsaṃga mahātmāoṃ
kā aura śravaṇa pāṭha śrīrāmāyaṇa aura gītājī aura
yogavāśiṣṭha ādika kā banācalāgayā apane duṣṭamana
ke hita aura sajjanoṃ jijñāsiyoṃ ke ānanda ke hetu
parameśvara ke guṇānubāda ko eka aṃga bhaktikā samajha
bhāṣā urdū meṃ rāmacaritra aura artha gītā jī aura pada
vinaya baṃdanā meṃ kucha 2 likhatā bhī rahā una masaudāta
 
Annotationen