Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Yugalakiśora
Yugalasambāda: bodhaprakāśa jisameṃ Yogavāśiṣṭhādi vedānta granthoṃ kā sāra mata guru śiṣya ke praśnottaroṃ sahita tathā Bhagavadgītādi ke pramāṇoṃ se bhūṣitahai — Lakhanaū: Navalakiśora, 1895

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51674#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युगलसम्बाद बोधप्रकाश ॥
दोहा ॥
सतचिद आनंद रूपतुम तुम्हींगुरु तुमदेव ।
नित्यशुद्ध सर्बज्ञइक निर्गुण सगुण अभेव ।।
सकल प्रकाशक रामतुम तुमको शीशनवाय ।
युगुलदासमतिहितकहत गुरुजनवचनसुनाय ॥
जिसदेह में कि मोहरूपी निद्रासे जागनेका उपाय
और भवसागर दुःख क्लेश के भरेहुए से सुख के किनारे
पर पहुंचने का साधन बन सक्ता है वह यही मनुष्यदेह
है दूसरे शरीर में कुछ नहीं बनता सो यह मनुष्य तनु
अति दुर्लभ है समे शिर धर्म के समूह के फल करके
परमेश्वरकी कृपाकरके प्राप्तहोताहै इसबातको अवश्य
शोचना चाहिये कि परमेश्वर के ज्ञान भक्तिरूपी मन
की प्राप्ति में यत्न नहीं करना और बिषयादिक काच
केही खिलौनों दुःखप्रनामी मैं वृथा आयु व्यतीतकर
क्लेश सहना और अमृत को छोड़ विषयरूपी विष को
पीते रहना कितना अनर्थ और जन्माजन्म दुखों का

yugalasambāda bodhaprakāśa ||
dohā ||
satacida ānaṃda rūpatuma tumhīṃguru tumadeva |
nityaśuddha sarbajñaïka nirguṇa saguṇa abheva ||
sakala prakāśaka rāmatuma tumako śīśanavāya |
yuguladāsamatihitakahata gurujanavacanasunāya ||
jisadeha meṃ ki moharūpī nidrāse jāganekā upāya
aura bhavasāgara duḥkha kleśa ke bharehue se sukha ke kināre
para pahuṃcane kā sādhana bana saktā hai vaha yahī manuṣyadeha
hai dūsare śarīra meṃ kucha nahīṃ banatā so yaha manuṣya tanu
ati durlabha hai same śira dharma ke samūha ke phala karake
parameśvarakī kṛpākarake prāptahotāhai isabātako avaśya
śocanā cāhiye ki parameśvara ke jñāna bhaktirūpī mana
kī prāpti meṃ yatna nahīṃ karanā aura biṣayādika kāca
kehī khilaunoṃ duḥkhapranāmī maiṃ vṛthā āyu vyatītakara
kleśa sahanā aura amṛta ko choड़ viṣayarūpī viṣa ko
pīte rahanā kitanā anartha aura janmājanma dukhoṃ kā
 
Annotationen