Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Yugalakiśora
Yugalasambāda: bodhaprakāśa jisameṃ Yogavāśiṣṭhādi vedānta granthoṃ kā sāra mata guru śiṣya ke praśnottaroṃ sahita tathā Bhagavadgītādi ke pramāṇoṃ se bhūṣitahai — Lakhanaū: Navalakiśora, 1895

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51674#0013
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext

युगलसम्बाद ।
वश हुआ द्वार से हटकर फिर उसी चौरासी लाख के
चक्रमें जापरता है बंदीवान् को चाहिये कि शीघ्र इस
कारागृह के पहरेवालों को जो मन इंद्रियादिक और
उनके देवता हैं मिलावट विचारादिक से अपने बश में
करै और सद्गुरुरूपी लुहारको तलाश करके उनके
वैराग्यादिक उपदेशरूपी छैनी से वासना ममतारूपी
बेड़ी और हथकड़ी को काटकर कारागृह के द्वारसे प-
रदा मोह अविद्याको उठाकर बाहर निकल जाय इस
उपाय में भगवत् भक्ति का आश्रय अवश्यहै किसवास्ते
कि इसकलिकाल में तप यज्ञ योगाभ्यासादिक दुस्तर
हैं परमेश्वरकी आराधना और निष्काम भक्तिका सहा-
रा सुगम है जिस्से मन इन्द्रियों का निरोध और वैराग्य
की उत्पत्ति और अन्तःकरण की शुद्धता का लाभ हो
सक्ता है क्योंकि बिना एकाग्रता मन के और बिना वैरा-
ग्यकी प्राप्ति और स्थिरता आत्मज्ञान की कठिन है प्र-
थम सात्विकी श्रद्धा और शुभ इच्छाका हृदय में जमा-
ना चाहिये फिर शुभकर्मवर्णाश्रम वेदविहित काम्य औ-
र निषेध को त्याग के करै और नवधा भक्ति को जिस
की रीति आगे कहेंगे साधे और जो साधन अन्तरंग
और बहिरंग बेदने कहे हैं वे भी लिखे जातेहैं प्रथम
सीढ़ी बहिरंग साधन की ये हैं सात्विकी तप १ सात्वि
कीदान२ सात्विकीयज्ञ३और अष्टांग योगजिसमें यम,
प्राणायाम, धारणा, आसन, मुद्रा, समाधिहैं ४ भगवत्
भजन पूजन स्मरण कीर्त्तनादिक ५ ब्रह्मचर्य्य शौच ६
सत्संग गुरु साधु सेवा ७ नित्य नैमित्त कर्म वेदानुसार

5
yugalasambāda |
vaśa huā dvāra se haṭakara phira usī caurāsī lākha ke
cakrameṃ jāparatā hai baṃdīvān ko cāhiye ki śīghra isa
kārāgṛha ke paharevāloṃ ko jo mana iṃdriyādika aura
unake devatā haiṃ milāvaṭa vicārādika se apane baśa meṃ
karai aura sadgururūpī luhārako talāśa karake unake
vairāgyādika upadeśarūpī chainī se vāsanā mamatārūpī
beड़ī aura hathakaड़ī ko kāṭakara kārāgṛha ke dvārase pa-
radā moha avidyāko uṭhākara bāhara nikala jāya isa
upāya meṃ bhagavat bhakti kā āśraya avaśyahai kisavāste
ki isakalikāla meṃ tapa yajña yogābhyāsādika dustara
haiṃ parameśvarakī ārādhanā aura niṣkāma bhaktikā sahā-
rā sugama hai jisse mana indriyoṃ kā nirodha aura vairāgya
kī utpatti aura antaḥkaraṇa kī śuddhatā kā lābha ho
saktā hai kyoṃki binā ekāgratā mana ke aura binā vairā-
gyakī prāpti aura sthiratā ātmajñāna kī kaṭhina hai pra-
thama sātvikī śraddhā aura śubha icchākā hṛdaya meṃ jamā-
nā cāhiye phira śubhakarmavarṇāśrama vedavihita kāmya au-
ra niṣedha ko tyāga ke karai aura navadhā bhakti ko jisa
kī rīti āge kaheṃge sādhe aura jo sādhana antaraṃga
aura bahiraṃga bedane kahe haiṃ ve bhī likhe jātehaiṃ prathama
sīढ़ī bahiraṃga sādhana kī ye haiṃ sātvikī tapa 1 sātvi
kīdāna2 sātvikīyajña3aura aṣṭāṃga yogajisameṃ yama,
prāṇāyāma, dhāraṇā, āsana, mudrā, samādhihaiṃ 4 bhagavat
bhajana pūjana smaraṇa kīrttanādika 5 brahmacaryya śauca 6
satsaṃga guru sādhu sevā 7 nitya naimitta karma vedānusāra
 
Annotationen