Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Gauḏa, Kālīcaraṇa [ÜbersetzerIn] [Hrsg.]
Bhārtavarṣa kā prācīna itihāsa arthāt Mahabhārata bhāṣā: Bhīṣma-parva; Bhūgola, Khagola ādi sṛṣṭi-vistāra, nadī, parvatādi kī saṃkhyā, ... — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41398#0016
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नम: ।
महाभारत भाषा
भीष्मपर्व ।
मङ्गलाचरण ।
श्लोक
वाणीं बोधविधायनीं गजमुखं श्रीशङ्करार्द्धां शिवां नत्वा भारतभीष्मपर्व-
तिलकं मूलार्थमुल्थामयम् । पूर्वेषां मतमाकलय्य तु कलौ सन्मानवीभाषया
श्रीकालीचरणश्चकार चतुरो विज्ञ: सतां सिद्धये ।। १ ।। उल्थास्त्वनेकविधबुद्धि-
सुबोधदाः स्युर्नैतद्भयं मम ददामि न तेषु दोषम् । किञ्चाऽवलोक्य मतिङ्कमनुष्य-
मौढ्यं तद्बुद्धिबोधविभवाय करोमि भाषाम् ॥ २ ।। नाशङ्कनीयं पूर्वेषां मतमेतेन
दूष्यते । किन्तु चक्षुर्मृगाक्षीणां कज्जलेनैव भूष्यते ।। ३ ।।
दो० सुमति सुजन परभणितको, मन दृग दै सुनलेत ।
यथा कनककी कालिमा, अनल विमल कर देत ।। १ ।।
भाषा तिलक प्रबोधयुत, कीन्हो कलिजन हेत ।
विविध ग्रन्थ संस्कृत गिरा, तदपि न ते सुखदेत ।। २ ।।
सो० रक्ताम्बर विघ्नेश, एक दन्त सुन्दर परम ।
ऋद्धि सिद्धि सर्वेश, करौं प्रणाम सप्रेम तेहि ।। १ ।।
तदनु विनययुत नौम्य, पादाम्बुज श्रीशारदा ।
वन्दौं गुरुपद सौम्य, ज्ञानप्रद अज्ञान हर ।। २ ।।
भारतेश जगदीश, माधव श्रीरुक्मिणिरमण ।
वन्दौं धरि महि शीश, पार्थ रथस्थ स्वरूप को ।। ३ ।।
दो० भारत कवि श्रीव्यास के, चरणकमल को ध्याय ।
भाषा में भारत करत, कालीचरण सचाय ॥

śrīgaṇeśāya nama: |
mahābhārata bhāṣā
bhīṣmaparva |
maṅgalācaraṇa |
śloka
vāṇīṃ bodhavidhāyanīṃ gajamukhaṃ śrīśaṅkarārddhāṃ śivāṃ natvā bhāratabhīṣmaparva-
tilakaṃ mūlārthamulthāmayam | pūrveṣāṃ matamākalayya tu kalau sanmānavībhāṣayā
śrīkālīcaraṇaścakāra caturo vijña: satāṃ siddhaye || 1 || ulthāstvanekavidhabuddhi-
subodhadāḥ syurnaitadbhayaṃ mama dadāmi na teṣu doṣam | kiñcā 'valokya matiṅkamanuṣya-
maụdhyaṃ tadbuddhibodhavibhavāya karomi bhāṣām || 2 || nāśaṅkanīyaṃ pūrveṣāṃ matametena
dūṣyate | kintu cakṣurmṛgākṣīṇāṃ kajjalenaiva bhūṣyate || 3 ||
do0 sumati sujana parabhaṇitako, mana dṛga dai sunaleta |
yathā kanakakī kālimā, anala vimala kara deta || 1 ||
bhāṣā tilaka prabodhayuta, kīnho kalijana heta |
vividha grantha saṃskṛta girā, tadapi na te sukhadeta || 2 ||
so0 raktāmbara vighneśa, eka danta sundara parama |
ṛddhi siddhi sarveśa, karauṃ praṇāma saprema tehi || 1 ||
tadanu vinayayuta naumya, pādāmbuja śrīśāradā |
vandauṃ gurupada saumya, jñānaprada ajñāna hara || 2 ||
bhārateśa jagadīśa, mādhava śrīrukmiṇiramaṇa |
vandauṃ dhari mahi śīśa, pārtha rathastha svarūpa ko || 3 ||
do0 bhārata kavi śrīvyāsa ke, caraṇakamala ko dhyāya |
bhāṣā meṃ bhārata karata, kālīcaraṇa sacāya ||
 
Annotationen