Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Gauḏa, Kālīcaraṇa [ÜbersetzerIn] [Hrsg.]
Bhārtavarṣa kā prācīna itihāsa arthāt Mahabhārata bhāṣā: Bhīṣma-parva; Bhūgola, Khagola ādi sṛṣṭi-vistāra, nadī, parvatādi kī saṃkhyā, ... — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41398#0017
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
महाभारत भाषा
भीष्मपर्व ।
पहला अध्याय ।

जनमेजय उवाच ।
राजा जनमेजय बोले कि, महावीर योद्धा कौरव, पाण्डव, सोमक और
अनेक देशों से आयेहुये बड़े २ महात्मा राजालोग कैसे २ युद्ध करते हुए, उस
को वर्णन कीजिये । वैशम्पायन बोले कि हे राजन्, जनमेजय ! बड़े वीर शूर
प्रतापी कौरव पाण्डव सोमक आदि अनेक राजा लोगों समेत महा उत्तम तीर्थ
कुरुक्षेत्र में जैसे युद्ध करते हुये उसको मैं कहता हूं तुम चित्त लगाकर सुनो
कि वह महाबली युद्ध में प्रशंसनीय विजय के चाहनेवाले वेदपाठी पाण्डव
सोमकों समेत कुरुक्षेत्र में उतर कर कौरवों के सन्मुख वर्त्तमान हुए, और परा-
क्रम के द्वारा विजय की आशा रखनेवाले युद्धभूमि में वर्त्तमान दुर्य्योधन के
उस दुःख से महाखेदित सेना के सन्मुख पहुँचकर कुरुक्षेत्र के पश्चिम भाग में
सेनाओं के मनुष्यों समेत पू्र्व्वाभिमुख हो स्थिरता से नियत हुए फिर कुन्ती-
नन्दन युधिष्ठिर ने स्यमन्तपञ्चक से बाहर अपनी बुद्धि के अनुसार हजारों
शिबिर अर्थात् खेमे डेरे तम्बू तैयार किये और वृद्ध, बालक, स्त्री इनको छोड़कर
सब पृथ्वी के मनुष्यमात्र हाथी, योड़े, रथ इत्यादि समेत यहां तक इकट्ठे

mahābhārata bhāṣā
bhīṣmaparva |
pahalā adhyāya |

janamejaya uvāca |
rājā janamejaya bole ki, mahāvīra yoddhā kaurava, pāṇḍava, somaka aura
aneka deśoṃ se āyehuye baड़e 2 mahātmā rājāloga kaise 2 yuddha karate hue, usa
ko varṇana kījiye | vaiśampāyana bole ki he rājan, janamejaya ! baड़e vīra śūra
pratāpī kaurava pāṇḍava somaka ādi aneka rājā logoṃ sameta mahā uttama tīrtha
kurukṣetra meṃ jaise yuddha karate huye usako maiṃ kahatā hūṃ tuma citta lagākara suno
ki vaha mahābalī yuddha meṃ praśaṃsanīya vijaya ke cāhanevāle vedapāṭhī pāṇḍava
somakoṃ sameta kurukṣetra meṃ utara kara kauravoṃ ke sanmukha varttamāna hue, aura parā-
krama ke dvārā vijaya kī āśā rakhanevāle yuddhabhūmi meṃ varttamāna duryyodhana ke
usa duḥkha se mahākhedita senā ke sanmukha pahuṁcakara kurukṣetra ke paścima bhāga meṃ
senāoṃ ke manuṣyoṃ sameta pūrvvābhimukha ho sthiratā se niyata hue phira kuntī-
nandana yudhiṣṭhira ne syamantapañcaka se bāhara apanī buddhi ke anusāra hajāroṃ
śibira arthāt kheme ḍere tambū taiyāra kiye aura vṛddha, bālaka, strī inako choड़kara
saba pṛthvī ke manuṣyamātra hāthī, yoड़e, ratha ityādi sameta yahāṃ taka ikaṭṭhe
 
Annotationen