Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara [Übers.]
Rāmāyaṇaadhyātmavicāra: yuddhakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31591#0402
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३९६ रामायणअध्यात्मविचार ।

अथ रामायणअध्यात्मगोचरेयुद्धकाण्डेब्रह्मादिदेवता
कृतश्रीरामस्तुतिवर्णनन्नामषोडशमं
प्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! पञ्चदशम प्रकरण करके
कहे प्रकार सम्यक् ज्ञानस्वरूप रामजी ने अहंलक्षणात्मक मू-
लाज्ञानरूप रावण के सम्यक् विनाशोत्तर असाधारण विवेक
रूप विभीषण को शरीररूपालङ्कापुरी का राज्य दे पुनः अज्ञान
नाशोत्तर की जीवन्मुक्त अवस्था की बाधितानुवृत्ति की रीति
से साधारण "तत्त्वमसि" वाक्यरूप हनुमान् द्वारा परोक्षानु-
भूति ब्रह्मविषयिणी प्रज्ञा को अपनी कुशल कहवाय उसकी
कुशल मँगवाय उभय ओर की असंभावना विपरीत भावना
के संस्कारों को मिटाय पुनः असाधारण विवेकरूप विभीषण
अरु असाधारण विश्वासरूप अङ्गद अरु "तत्त्वमसि" महा-
वाक्यरूप हनुमान् इन तीनों को उस सीता के निकट भेज उस
सीता को अपने निकट बोलवाया तब वो विभीषण उक्त प्रकार
सीता को राक्षसियों द्वारा स्नान करवाय भूषण वस्त्र पहिराय
विज्ञानमय कोशरूपा शिबिका में आरूढ़कर उक्त रामजी के
निकट प्राप्त करता हुआ, तब उक्त रामजी ने उस सीता को
लोकदृष्ट्या रावण के स्पर्श होने अरु चिरकाल लङ्का में रहने
के कारण अरु अन्तरदृष्ट्या पूर्व अग्नि में स्थापित की अपनी
अपरोक्षानुभूति ब्रह्मविषयिणी प्रज्ञा को पुनः प्रकट करने के अर्थ
कछुक दुर्वाक्य कह उसको त्याग दिया, तब उस सीता ने अपनी
निर्दोषशुद्धता को लोक में प्रकट देखावने के अर्थ असाधारण
वैराग्यरूप लक्ष्मणकृत कर्मकाष्ठमय चिताके वेद विज्ञानरूप
अग्नि में प्रवेश किया, तब उस जातवेदानाम वेदविज्ञानरूप

396 rāmāyaṇaadhyātmavicāra |

atha rāmāyaṇaadhyātmagocareyuddhakāṇḍebrahmādidevatā
kṛtaśrīrāmastutivarṇanannāmaṣoḍaśamaṃ
prakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! pañcadaśama prakaraṇa karake
kahe prakāra samyak jñānasvarūpa rāmajī ne ahaṃlakṣaṇātmaka mū-
lājñānarūpa rāvaṇa ke samyak vināśottara asādhāraṇa viveka
rūpa vibhīṣaṇa ko śarīrarūpālaṅkāpurī kā rājya de punaḥ ajñāna
nāśottara kī jīvanmukta avasthā kī bādhitānuvṛtti kī rīti
se sādhāraṇa "tattvamasi" vākyarūpa hanumān dvārā parokṣānu-
bhūti brahmaviṣayiṇī prajñā ko apanī kuśala kahavāya usakī
kuśala maṁgavāya ubhaya ora kī asaṃbhāvanā viparīta bhāvanā
ke saṃskāroṃ ko miṭāya punaḥ asādhāraṇa vivekarūpa vibhīṣaṇa
aru asādhāraṇa viśvāsarūpa aṅgada aru "tattvamasi" mahā-
vākyarūpa hanumān ina tīnoṃ ko usa sītā ke nikaṭa bheja usa
sītā ko apane nikaṭa bolavāyā taba vo vibhīṣaṇa ukta prakāra
sītā ko rākṣasiyoṃ dvārā snāna karavāya bhūṣaṇa vastra pahirāya
vijñānamaya kośarūpā śibikā meṃ ārūṛhakara ukta rāmajī ke
nikaṭa prāpta karatā huā, taba ukta rāmajī ne usa sītā ko
lokadṛṣṭyā rāvaṇa ke sparśa hone aru cirakāla laṅkā meṃ rahane
ke kāraṇa aru antaradṛṣṭyā pūrva agni meṃ sthāpita kī apanī
aparokṣānubhūti brahmaviṣayiṇī prajñā ko punaḥ prakaṭa karane ke artha
kachuka durvākya kaha usako tyāga diyā, taba usa sītā ne apanī
nirdoṣaśuddhatā ko loka meṃ prakaṭa dekhāvane ke artha asādhāraṇa
vairāgyarūpa lakṣmaṇakṛta karmakāṣṭhamaya citāke veda vijñānarūpa
agni meṃ praveśa kiyā, taba usa jātavedānāma vedavijñānarūpa
 
Annotationen