Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युद्धकाण्ड । ३९५
वेलाचल के ऊपर सामान्यतासे चारोवेद के वाक्य संस्काररूपा
चतुरंगिणी वानरीसेनाके मध्य सहित असाधारण वैराग्यरूप
लक्ष्मण अरु असाधारणविवेकरूप विभीषण अरु उत्तरमीमांसा
के संस्काररूप सुग्रीव अरु असाधारण विश्वासरूप अङ्गद अरु
चारोमहावाक्यार्थके संस्काररूप हनुमानादि मन्त्रियोंके सहित
अपरोक्षानुभूति ब्रह्मविषयिणी प्रज्ञारूपा सीता अरु सम्यक्
ज्ञानस्वरूप आत्मा रामजी जिस अलौकिक बचनातीत अ-
मित अपार शोभा सम्पन्न शोभित है तिसको अनुपम होने
से कामादि किसीकी भी शोभा उनके समक्ष अतितुच्छ सदोष
होने से उनको उपमा देने योग्य नहीं, क्योंकि उपमा जो दी
जाती है सो उपमेय से अधिक की दीजातो है साते, ऐसे जे
अलौकिक अनुपम अकृत्रिम रामसीता तिनको लक्ष्मणादि
परमोत्तम असाधारण अज्ञान नाशक सामग्रीसहित अलौकिक
परम उज्ज्वल सुवेलाचल पर स्थित अवलोकन कर सर्व वेद
वाक्यरूप वानर प्रणाम करते हे परमानन्दमूर्ते, अज्ञान दुःख-
नाशक, सुखसार ! आप का सदा जयहोय जयहोय जयहोय,
इस प्रकार कह निमेष के व्यवधान से रहित हुए । "दृश्य
दर्शनदृष्टीनां विरामो यत्र वा भवेत्, दृष्टिस्तत्रैव कर्त्तव्या न
नासाग्रविलोकिनि" । इत्यादि प्रमाण से एकाकार हुए राम
जी को अवलोकन करने लगे ।।
श्रीरामाय नमः ।।
इति रामायणअध्यात्मगोचरेयुद्धकाण्डे रामसमीपेसीता
ऽऽगमनवर्णनंनामपञ्चदशमंप्रकरणंसमाप्तम् ।।१५ ।।
हरिः ॐतत्सत् ॥

yuddhakāṇḍa | 395
velācala ke ūpara sāmānyatāse cāroveda ke vākya saṃskārarūpā
caturaṃgiṇī vānarīsenāke madhya sahita asādhāraṇa vairāgyarūpa
lakṣmaṇa aru asādhāraṇavivekarūpa vibhīṣaṇa aru uttaramīmāṃsā
ke saṃskārarūpa sugrīva aru asādhāraṇa viśvāsarūpa aṅgada aru
cāromahāvākyārthake saṃskārarūpa hanumānādi mantriyoṃke sahita
aparokṣānubhūti brahmaviṣayiṇī prajñārūpā sītā aru samyak
jñānasvarūpa ātmā rāmajī jisa alaukika bacanātīta a-
mita apāra śobhā sampanna śobhita hai tisako anupama hone
se kāmādi kisīkī bhī śobhā unake samakṣa atituccha sadoṣa
hone se unako upamā dene yogya nahīṃ, kyoṃki upamā jo dī
jātī hai so upameya se adhika kī dījāto hai sāte, aise je
alaukika anupama akṛtrima rāmasītā tinako lakṣmaṇādi
paramottama asādhāraṇa ajñāna nāśaka sāmagrīsahita alaukika
parama ujjvala suvelācala para sthita avalokana kara sarva veda
vākyarūpa vānara praṇāma karate he paramānandamūrte, ajñāna duḥkha-
nāśaka, sukhasāra ! āpa kā sadā jayahoya jayahoya jayahoya,
isa prakāra kaha nimeṣa ke vyavadhāna se rahita hue | "dṛśya
darśanadṛṣṭīnāṃ virāmo yatra vā bhavet, dṛṣṭistatraiva karttavyā na
nāsāgravilokini" | ityādi pramāṇa se ekākāra hue rāma
jī ko avalokana karane lage ||
śrīrāmāya namaḥ ||
iti rāmāyaṇaadhyātmagocareyuddhakāṇḍe rāmasamīpesītā
' 'gamanavarṇanaṃnāmapañcadaśamaṃprakaraṇaṃsamāptam ||15 ||
hariḥ ॐtatsat ||
 
Annotationen