८ रामायण अध्यात्मविचार ।
खण्डादिरूप गृह को बिदाकिये । तदुत्तर असाधारण अनुराग
लक्षणवान् अभेद अनन्य भक्तिरूप अपने सदृश कनिष्ठ भ्राता
भरत के मिलने की असाधारण उत्कण्ठा से विभीषणकरके प्राप्त
किये निदिध्यासनरूप पुष्पक विमान में अपने निज सहचारी
सखा मन्त्री सेवकों करके सहित आरूढ़होय जो पूर्व अयोध्यासे
लङ्का पर्यन्त की यात्रामें उत्तरोत्तर थे तिन संग्रामभूमि सागर सेतु
आदिकोंको बाधितानुवृत्तिसे अपनी प्रज्ञारूपा सीता को देखावते
देखते अवधकी ओर अन्तरमुखयात्रा करतेहुए, तहां 'सेतु,रमेश्वर,
किष्किन्धा, दण्डकारण्य, चित्रकूट को अवलोकन करते राजयोग
रूप परमपवित्र तीर्थराज प्रयाग में आय प्राप्तहुए, तब वहां वि-
मान को उतार अपने निजदूत "तत्त्वमसि" महावाक्यरूप
हनुमान् को जो कि 'तत्, त्वं, इन दोनों पदों की अभेद एकता
करने में मुख्यकारण है; अपने असाधारण अनुराग लक्षण अनन्य
भक्तिरूप भरत के प्रति अपने शुभागमनसूचनार्थ अवध में बिदा
करते हुए, अरु आप त्रिवेणी में स्नानादि करते भये ।। अब
यहां शुद्धसत्त्वगुणात्मक उत्तमोत्तम धर्मादिसाधनसम्पन्न परम
पावन अवधपुरी में असाधारण विवेकवृत्तिरूपा कौशल्यादि राम-
जननी अरु प्राण मन इन्द्रिय अरु तिनकी वृत्तियां रूपा स्त्री पुरुष
सो सर्व सम्यक्विशेष ज्ञानरूप रामजी के संसाररूप अरण्य से
लौटके अवध में आवने की चतुर्वशवर्ष की अवधि पूर्ण होने में
केवल वृद्धावस्थारूप एक दिवस अवशेष रहा देख अरु रामजी के
शुभागमन के कुछ भी समाचार न पाय अतिशोचको प्राप्तहोय
सर्वही शोचनेलगे कि देखो हमसबोंनेही अपने मन्द संस्कारों के
वश उनकी प्राबल्यता से अपने प्राणनाथ रामजी का न हुआ
वियोग पाया अरु तिस अनहुए वियोग के कारणकी निवृत्ति अरु
रामजी के साक्षात्काररूप दर्शनकी प्राप्ति के अर्थ आज पर्यन्त
'जप, तप, नेम, व्रत, ध्यान, स्मरणादि साधन करतेरहे' अरु
अब यह एक दिवसही रामजी के अवधि पूर्ण होने में अवशेष
8 rāmāyaṇa adhyātmavicāra |
khaṇḍādirūpa gṛha ko bidākiye | taduttara asādhāraṇa anurāga
lakṣaṇavān abheda ananya bhaktirūpa apane sadṛśa kaniṣṭha bhrātā
bharata ke milane kī asādhāraṇa utkaṇṭhā se vibhīṣaṇakarake prāpta
kiye nididhyāsanarūpa puṣpaka vimāna meṃ apane nija sahacārī
sakhā mantrī sevakoṃ karake sahita ārūṛhahoya jo pūrva ayodhyāse
laṅkā paryanta kī yātrāmeṃ uttarottara the tina saṃgrāmabhūmi sāgara setu
ādikoṃko bādhitānuvṛttise apanī prajñārūpā sītā ko dekhāvate
dekhate avadhakī ora antaramukhayātrā karatehue, tahāṃ 'setu,rameśvara,
kiṣkindhā, daṇḍakāraṇya, citrakūṭa ko avalokana karate rājayoga
rūpa paramapavitra tīrtharāja prayāga meṃ āya prāptahue, taba vahāṃ vi-
māna ko utāra apane nijadūta "tattvamasi" mahāvākyarūpa
hanumān ko jo ki 'tat, tvaṃ, ina donoṃ padoṃ kī abheda ekatā
karane meṃ mukhyakāraṇa hai; apane asādhāraṇa anurāga lakṣaṇa ananya
bhaktirūpa bharata ke prati apane śubhāgamanasūcanārtha avadha meṃ bidā
karate hue, aru āpa triveṇī meṃ snānādi karate bhaye || aba
yahāṃ śuddhasattvaguṇātmaka uttamottama dharmādisādhanasampanna parama
pāvana avadhapurī meṃ asādhāraṇa vivekavṛttirūpā kauśalyādi rāma-
jananī aru prāṇa mana indriya aru tinakī vṛttiyāṃ rūpā strī puruṣa
so sarva samyakviśeṣa jñānarūpa rāmajī ke saṃsārarūpa araṇya se
lauṭake avadha meṃ āvane kī caturvaśavarṣa kī avadhi pūrṇa hone meṃ
kevala vṛddhāvasthārūpa eka divasa avaśeṣa rahā dekha aru rāmajī ke
śubhāgamana ke kucha bhī samācāra na pāya atiśocako prāptahoya
sarvahī śocanelage ki dekho hamasaboṃnehī apane manda saṃskāroṃ ke
vaśa unakī prābalyatā se apane prāṇanātha rāmajī kā na huā
viyoga pāyā aru tisa anahue viyoga ke kāraṇakī nivṛtti aru
rāmajī ke sākṣātkārarūpa darśanakī prāpti ke artha āja paryanta
'japa, tapa, nema, vrata, dhyāna, smaraṇādi sādhana karaterahe' aru
aba yaha eka divasahī rāmajī ke avadhi pūrṇa hone meṃ avaśeṣa
खण्डादिरूप गृह को बिदाकिये । तदुत्तर असाधारण अनुराग
लक्षणवान् अभेद अनन्य भक्तिरूप अपने सदृश कनिष्ठ भ्राता
भरत के मिलने की असाधारण उत्कण्ठा से विभीषणकरके प्राप्त
किये निदिध्यासनरूप पुष्पक विमान में अपने निज सहचारी
सखा मन्त्री सेवकों करके सहित आरूढ़होय जो पूर्व अयोध्यासे
लङ्का पर्यन्त की यात्रामें उत्तरोत्तर थे तिन संग्रामभूमि सागर सेतु
आदिकोंको बाधितानुवृत्तिसे अपनी प्रज्ञारूपा सीता को देखावते
देखते अवधकी ओर अन्तरमुखयात्रा करतेहुए, तहां 'सेतु,रमेश्वर,
किष्किन्धा, दण्डकारण्य, चित्रकूट को अवलोकन करते राजयोग
रूप परमपवित्र तीर्थराज प्रयाग में आय प्राप्तहुए, तब वहां वि-
मान को उतार अपने निजदूत "तत्त्वमसि" महावाक्यरूप
हनुमान् को जो कि 'तत्, त्वं, इन दोनों पदों की अभेद एकता
करने में मुख्यकारण है; अपने असाधारण अनुराग लक्षण अनन्य
भक्तिरूप भरत के प्रति अपने शुभागमनसूचनार्थ अवध में बिदा
करते हुए, अरु आप त्रिवेणी में स्नानादि करते भये ।। अब
यहां शुद्धसत्त्वगुणात्मक उत्तमोत्तम धर्मादिसाधनसम्पन्न परम
पावन अवधपुरी में असाधारण विवेकवृत्तिरूपा कौशल्यादि राम-
जननी अरु प्राण मन इन्द्रिय अरु तिनकी वृत्तियां रूपा स्त्री पुरुष
सो सर्व सम्यक्विशेष ज्ञानरूप रामजी के संसाररूप अरण्य से
लौटके अवध में आवने की चतुर्वशवर्ष की अवधि पूर्ण होने में
केवल वृद्धावस्थारूप एक दिवस अवशेष रहा देख अरु रामजी के
शुभागमन के कुछ भी समाचार न पाय अतिशोचको प्राप्तहोय
सर्वही शोचनेलगे कि देखो हमसबोंनेही अपने मन्द संस्कारों के
वश उनकी प्राबल्यता से अपने प्राणनाथ रामजी का न हुआ
वियोग पाया अरु तिस अनहुए वियोग के कारणकी निवृत्ति अरु
रामजी के साक्षात्काररूप दर्शनकी प्राप्ति के अर्थ आज पर्यन्त
'जप, तप, नेम, व्रत, ध्यान, स्मरणादि साधन करतेरहे' अरु
अब यह एक दिवसही रामजी के अवधि पूर्ण होने में अवशेष
8 rāmāyaṇa adhyātmavicāra |
khaṇḍādirūpa gṛha ko bidākiye | taduttara asādhāraṇa anurāga
lakṣaṇavān abheda ananya bhaktirūpa apane sadṛśa kaniṣṭha bhrātā
bharata ke milane kī asādhāraṇa utkaṇṭhā se vibhīṣaṇakarake prāpta
kiye nididhyāsanarūpa puṣpaka vimāna meṃ apane nija sahacārī
sakhā mantrī sevakoṃ karake sahita ārūṛhahoya jo pūrva ayodhyāse
laṅkā paryanta kī yātrāmeṃ uttarottara the tina saṃgrāmabhūmi sāgara setu
ādikoṃko bādhitānuvṛttise apanī prajñārūpā sītā ko dekhāvate
dekhate avadhakī ora antaramukhayātrā karatehue, tahāṃ 'setu,rameśvara,
kiṣkindhā, daṇḍakāraṇya, citrakūṭa ko avalokana karate rājayoga
rūpa paramapavitra tīrtharāja prayāga meṃ āya prāptahue, taba vahāṃ vi-
māna ko utāra apane nijadūta "tattvamasi" mahāvākyarūpa
hanumān ko jo ki 'tat, tvaṃ, ina donoṃ padoṃ kī abheda ekatā
karane meṃ mukhyakāraṇa hai; apane asādhāraṇa anurāga lakṣaṇa ananya
bhaktirūpa bharata ke prati apane śubhāgamanasūcanārtha avadha meṃ bidā
karate hue, aru āpa triveṇī meṃ snānādi karate bhaye || aba
yahāṃ śuddhasattvaguṇātmaka uttamottama dharmādisādhanasampanna parama
pāvana avadhapurī meṃ asādhāraṇa vivekavṛttirūpā kauśalyādi rāma-
jananī aru prāṇa mana indriya aru tinakī vṛttiyāṃ rūpā strī puruṣa
so sarva samyakviśeṣa jñānarūpa rāmajī ke saṃsārarūpa araṇya se
lauṭake avadha meṃ āvane kī caturvaśavarṣa kī avadhi pūrṇa hone meṃ
kevala vṛddhāvasthārūpa eka divasa avaśeṣa rahā dekha aru rāmajī ke
śubhāgamana ke kucha bhī samācāra na pāya atiśocako prāptahoya
sarvahī śocanelage ki dekho hamasaboṃnehī apane manda saṃskāroṃ ke
vaśa unakī prābalyatā se apane prāṇanātha rāmajī kā na huā
viyoga pāyā aru tisa anahue viyoga ke kāraṇakī nivṛtti aru
rāmajī ke sākṣātkārarūpa darśanakī prāpti ke artha āja paryanta
'japa, tapa, nema, vrata, dhyāna, smaraṇādi sādhana karaterahe' aru
aba yaha eka divasahī rāmajī ke avadhi pūrṇa hone meṃ avaśeṣa