Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0013
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext

अथ रामायण अध्यात्मगोचरे उत्तरकाण्डे
रामभरतमिलापवर्णनन्नाम प्रथमं
प्रकरणं प्रारभ्यते ॥
१ ।। श्रीगुरुरुवाच ॥ हे सौम्य ! पूर्व युद्धकाण्ड करके कहे प्रकार
सम्यक् ज्ञानस्वरूप रामजी इस उत्तम वर्ण की शरीररूपा लङ्का
में अहंलक्षणात्मक मलाज्ञानरूप रावण को सपरिवार वधकर,
तदुत्तर असाधारण विवेकरूप विभीषण को लङ्षा में सपरिवार
प्रजा के पालन पोषणार्थ राजतिलक कर पश्चात् अपनी प्रिया
परोक्षानुभूति ब्रह्मविषयिणी प्रज्ञारूपा सीता को असाधारण वि-
वेकरूप विभीषण, अरु असाधारण विश्वासरूप अङ्गद, अरु
"तत्त्वमसि" वाक्यरूप हनुमान् जो उक्त प्रज्ञा को रामजी के
साक्षात्कार में मुख्यसामग्री हैं; तिनद्वारा अपने निकट बोलवाया,
तदुत्तर उक्त प्रज्ञाको जड़ अविद्यात्मक अन्तःकरण का परिणाम
अरु रावणकरके स्पर्शित सदोष जान उसकी शुद्धि के अर्थ उस
को कुछ दुर्वाक्य कह परित्याग किया, पश्चात् विवर्त्तवाद की रीति
प्रमाण वेद विज्ञानरूप जातवेदा नाम अग्निद्वारा उस प्रज्ञा को
अपना शुद्ध विवर्त्त प्रकट प्रकाशित विदितकर उसको अपने
वाम भाग में सुशोभितकर आप अपने असाधारण वैराग्यरूप
लक्ष्मण भ्राता अरु सुग्रीवादि सखा मंत्री सेवकों के शुद्ध सत्त्वगुण
रूप सुवेलाचलपर अलौकिक अनुपम असाधारण शोभा करके
शोभित होतेहुए, तदनन्तर अपराविद्यासम्बन्धी वेदवाक्यरूपा
वानरीसेना को उनकी प्रशंसा आदरपूर्वक विभीषण से लङ्का
में के मणि वस्त्र भूषणादि अर्पणकराय उन सर्वको अपने २
'वेद, शाखा, ब्राह्मण, सूत्रादि देशदेशान्तरके मण्डल, अध्याय,


atha rāmāyaṇa adhyātmagocare uttarakāṇḍe
rāmabharatamilāpavarṇanannāma prathamaṃ
prakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! pūrva yuddhakāṇḍa karake kahe prakāra
samyak jñānasvarūpa rāmajī isa uttama varṇa kī śarīrarūpā laṅkā
meṃ ahaṃlakṣaṇātmaka malājñānarūpa rāvaṇa ko saparivāra vadhakara,
taduttara asādhāraṇa vivekarūpa vibhīṣaṇa ko laṅṣā meṃ saparivāra
prajā ke pālana poṣaṇārtha rājatilaka kara paścāt apanī priyā
parokṣānubhūti brahmaviṣayiṇī prajñārūpā sītā ko asādhāraṇa vi-
vekarūpa vibhīṣaṇa, aru asādhāraṇa viśvāsarūpa aṅgada, aru
"tattvamasi" vākyarūpa hanumān jo ukta prajñā ko rāmajī ke
sākṣātkāra meṃ mukhyasāmagrī haiṃ; tinadvārā apane nikaṭa bolavāyā,
taduttara ukta prajñāko jaड़ avidyātmaka antaḥkaraṇa kā pariṇāma
aru rāvaṇakarake sparśita sadoṣa jāna usakī śuddhi ke artha usa
ko kucha durvākya kaha parityāga kiyā, paścāt vivarttavāda kī rīti
pramāṇa veda vijñānarūpa jātavedā nāma agnidvārā usa prajñā ko
apanā śuddha vivartta prakaṭa prakāśita viditakara usako apane
vāma bhāga meṃ suśobhitakara āpa apane asādhāraṇa vairāgyarūpa
lakṣmaṇa bhrātā aru sugrīvādi sakhā maṃtrī sevakoṃ ke śuddha sattvaguṇa
rūpa suvelācalapara alaukika anupama asādhāraṇa śobhā karake
śobhita hotehue, tadanantara aparāvidyāsambandhī vedavākyarūpā
vānarīsenā ko unakī praśaṃsā ādarapūrvaka vibhīṣaṇa se laṅkā
meṃ ke maṇi vastra bhūṣaṇādi arpaṇakarāya una sarvako apane 2
'veda, śākhā, brāhmaṇa, sūtrādi deśadeśāntarake maṇḍala, adhyāya,
 
Annotationen