Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0203
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड ।
१९७

अथ रामायणअध्यात्मगोचरे उत्तरकाण्डेश्रीराम
वशिष्ठसमागमवर्णनन्नामअष्टप्रकरणम्
प्रारभ्यते ॥
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! सप्तमप्रकरण करके कहे प्र-
कार सम्यक्विशेषज्ञानरूप रामजी अपने प्रियभ्राता असाधारण
अनुरागलक्षणवान् अभेद अनन्यभक्तिरूप भरतादि प्रति सन्त
असन्त के लक्षण उपदेशकर पुनः अपने भवन में आय सुखवि-
श्राम प्रजापालन करते हुए, तदनन्तर एक दिवस अपने नगर
की सर्वप्रजा को अपनी सभा के स्थान में बोलवाय उनके परम-
कल्याणार्थ अतिनम्रभावयुक्त श्रीमुख के वचनामृत से अपनी
अनन्यभक्ति का उपदेशकर उनको सत्कारपूर्वक अपने २ गृह
बिदाकर आप भ्राताओं सहित सुख विश्रामकरते 'धर्म द्विज गऊ
प्रजा आदिकों की रक्षापूर्वक समस्त भूमण्डल का राज्य करते
हुए । तदनन्तर एकदिवस एकान्त का समय पाय उन रामजीके
पुरोहित परमज्ञानवान् श्रोत्रिय ब्रह्मनिष्ठ आचार्य भगवान् वशिष्ठ
जी ( संस्कृतबुद्धिविशिष्टचैतन्य) 'त्वं, पद का वाच्य सो तत्पदके
लक्ष्य ؛अविशिष्ट, बुद्धि उपहित शुद्धचैतन्य ज्ञानस्वरूप परमात्मा
रामजी के समीप समाधिरूप एकान्तस्थान में आवते हुए,
तब परमधर्मरक्षक धर्ममर्यादाप्रकाशक भगवान् रामजी अपने
आचार्य को आवते देख अपने आसन से उठ सम्मुख आय प्र-
णाम कर अपने भवन में ल्याय सिंहासन पर बैठाय अर्घ पाद्य
पूजन स्तुति पुनः प्रणाम कर सम्मुख बैठ हाथ जोड़ अपने भाग्यों
की प्रशंसाकर उनके शुभागमन के विषय में प्रश्नकरते हुए,
तब वो परम ब्रह्मवेत्ता वशिष्ठजी जो । "ब्रह्मविद्ब्रह्मैव भवति" ।
इत्यादि श्रुतिप्रमाण से साक्षात् ब्रह्मरूप हैं, सो अपने बिषे 'त्वं,

uttarakāṇḍa |
197

atha rāmāyaṇaadhyātmagocare uttarakāṇḍeśrīrāma
vaśiṣṭhasamāgamavarṇanannāmaaṣṭaprakaraṇam
prārabhyate ||
1 || śrīgururuvāca || he saumya ! saptamaprakaraṇa karake kahe pra-
kāra samyakviśeṣajñānarūpa rāmajī apane priyabhrātā asādhāraṇa
anurāgalakṣaṇavān abheda ananyabhaktirūpa bharatādi prati santa
asanta ke lakṣaṇa upadeśakara punaḥ apane bhavana meṃ āya sukhavi-
śrāma prajāpālana karate hue, tadanantara eka divasa apane nagara
kī sarvaprajā ko apanī sabhā ke sthāna meṃ bolavāya unake parama-
kalyāṇārtha atinamrabhāvayukta śrīmukha ke vacanāmṛta se apanī
ananyabhakti kā upadeśakara unako satkārapūrvaka apane 2 gṛha
bidākara āpa bhrātāoṃ sahita sukha viśrāmakarate 'dharma dvija gaū
prajā ādikoṃ kī rakṣāpūrvaka samasta bhūmaṇḍala kā rājya karate
hue | tadanantara ekadivasa ekānta kā samaya pāya una rāmajīke
purohita paramajñānavān śrotriya brahmaniṣṭha ācārya bhagavān vaśiṣṭha
jī ( saṃskṛtabuddhiviśiṣṭacaitanya) 'tvaṃ, pada kā vācya so tatpadake
lakṣya ؛aviśiṣṭa, buddhi upahita śuddhacaitanya jñānasvarūpa paramātmā
rāmajī ke samīpa samādhirūpa ekāntasthāna meṃ āvate hue,
taba paramadharmarakṣaka dharmamaryādāprakāśaka bhagavān rāmajī apane
ācārya ko āvate dekha apane āsana se uṭha sammukha āya pra-
ṇāma kara apane bhavana meṃ lyāya siṃhāsana para baiṭhāya argha pādya
pūjana stuti punaḥ praṇāma kara sammukha baiṭha hātha joड़ apane bhāgyoṃ
kī praśaṃsākara unake śubhāgamana ke viṣaya meṃ praśnakarate hue,
taba vo parama brahmavettā vaśiṣṭhajī jo | "brahmavidbrahmaiva bhavati" |
ityādi śrutipramāṇa se sākṣāt brahmarūpa haiṃ, so apane biṣe 'tvaṃ,
 
Annotationen