Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0143
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड । १३७

अथ रामायणअध्यात्मगोचरे उत्तरकाण्डेअयोध्यावर्णनं
नामपञ्चमंप्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! उक्त प्रकार जब सम्यक्ज्ञान-
स्वरूप परमात्मा रामजी ने मधुवन के निवासी ब्राह्मणों की वि-
नय श्रवणकर अपने शत्रुघ्ननाम कनिष्ठभ्राता को उनके साथ
मथुरा भेज उनका सर्व दुःख दूरकराय उनको निर्विघ्नता से धर्म
में स्थापित किये, अरु वहां शत्रुघ्न का राज्यकराय सर्वलोकों को
यह विदित किया कि जिसको अपने असंस्कृत अति चञ्चल
दुर्निर्गृहीत मनरूप लवणासुर को स्ववश वा जय करनाहोय सो
राजयोगरूप शत्रुघ्न को आश्रयकरे ।। तदन्तर रामजी अपनी
अवधपुरी में सुख मिवासपूर्वक अपनी सर्वप्रजा का धर्मनीति से
पालनकरते हुए । तदनन्तर उन परमधार्मिक सम्यक् ज्ञानस्व-
रूप परमात्मा रामजी के वास्तविक शुद्ध निरुपाधि निर्विशेषस्व-
रूप के ज्ञाता आत्मनिष्ठ ब्रह्मलोक के निवासी नारदादि ऋषि
रामजी के विशेषरूप के दर्शनार्थ नित्य २ अवधपुरी को आवते
हुए [अर्थात् समष्टि बाह्यब्रह्मलोक के निवासी सनकादि आत्म-
वेत्ता सो सर्वसंस्कार विद्यासम्पन्न मनुष्य शरीररूप अवधपुर के ।
"अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" । इत्यादि
श्रुतिप्रमाण से हृदयकमलरूप ब्रह्मलोक के अन्तराकाश में ;कि
जहां सम्यक् ज्ञानस्वरूप आत्माख्य ब्रह्मरूप रामजी का । "अह-
मस्मि" । स्फुरण का आश्रयप्रकाशकपने से प्रकट अपरोक्षदर्शन
होता है तहां अन्तर्मुख विचारमार्ग से आवते हुए] अरु उक्त
प्रकार के सर्वोत्तम गुण, विद्या, धर्म, विवेकादिसम्पन्न ब्राह्मण
शरीररूप अवधपुरी को अपनी वैराग्यवृत्ति को त्याग अवलोकन
करतेहुए, सो कैसी है अवधपुरी कि जिसकी मस्तकरूप सुन्दर
१८

uttarakāṇḍa | 137

atha rāmāyaṇaadhyātmagocare uttarakāṇḍeayodhyāvarṇanaṃ
nāmapañcamaṃprakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! ukta prakāra jaba samyakjñāna-
svarūpa paramātmā rāmajī ne madhuvana ke nivāsī brāhmaṇoṃ kī vi-
naya śravaṇakara apane śatrughnanāma kaniṣṭhabhrātā ko unake sātha
mathurā bheja unakā sarva duḥkha dūrakarāya unako nirvighnatā se dharma
meṃ sthāpita kiye, aru vahāṃ śatrughna kā rājyakarāya sarvalokoṃ ko
yaha vidita kiyā ki jisako apane asaṃskṛta ati cañcala
durnirgṛhīta manarūpa lavaṇāsura ko svavaśa vā jaya karanāhoya so
rājayogarūpa śatrughna ko āśrayakare || tadantara rāmajī apanī
avadhapurī meṃ sukha mivāsapūrvaka apanī sarvaprajā kā dharmanīti se
pālanakarate hue | tadanantara una paramadhārmika samyak jñānasva-
rūpa paramātmā rāmajī ke vāstavika śuddha nirupādhi nirviśeṣasva-
rūpa ke jñātā ātmaniṣṭha brahmaloka ke nivāsī nāradādi ṛṣi
rāmajī ke viśeṣarūpa ke darśanārtha nitya 2 avadhapurī ko āvate
hue [arthāt samaṣṭi bāhyabrahmaloka ke nivāsī sanakādi ātma-
vettā so sarvasaṃskāra vidyāsampanna manuṣya śarīrarūpa avadhapura ke |
"atha yadidamasmin brahmapure daharaṃ puṇḍarīkaṃ veśma" | ityādi
śrutipramāṇa se hṛdayakamalarūpa brahmaloka ke antarākāśa meṃ ;ki
jahāṃ samyak jñānasvarūpa ātmākhya brahmarūpa rāmajī kā | "aha-
masmi" | sphuraṇa kā āśrayaprakāśakapane se prakaṭa aparokṣadarśana
hotā hai tahāṃ antarmukha vicāramārga se āvate hue] aru ukta
prakāra ke sarvottama guṇa, vidyā, dharma, vivekādisampanna brāhmaṇa
śarīrarūpa avadhapurī ko apanī vairāgyavṛtti ko tyāga avalokana
karatehue, so kaisī hai avadhapurī ki jisakī mastakarūpa sundara
18
 
Annotationen