Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0012
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
६ रामायण अध्यात्मविचार ।
ॐ अथादौ शान्तिमङ्गलाचरणम् ।।
ॐ सहनाववतुसहनौ भुनक्तु सहवीर्य्यं करवावहै
तेजस्विनावधीतमस्तु माविद्विषाहवै ॐशान्तिः ३ ।।
श्लोकाः ।।
केकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नं
शोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम् ।
पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानं
नौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम् ॥ १ ।।
कोशलेन्द्रपदकञ्जमञ्जुलौ कोमलाम्बुजमहेशवन्दितौ ।
जानकीकरसरोजलालितौ चिन्तकस्य मनभृङ्गसङ्गिनौ ॥ २ ।।
कुन्दइन्दुदरगौरसुन्दरं अम्बिकापतिमभीष्टसिद्धिदम् ।
कारुणीककलकञ्जलोचनं नौमिशंकरमनङ्गमोचनम् ।। ३ ॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्त्ति
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ।। ४ ।।
गुरुब्रह्मा गुरुर्वीष्णुर्गुरुर्देवो महेश्वरः ।
गुरुःसाक्षात्परंब्रह्म तस्मै श्रीगुरवे नमः ।। ५ ।।
इति शान्तिमङ्गलाचरणम् ।।

6 rāmāyaṇa adhyātmavicāra |
ॐ athādau śāntimaṅgalācaraṇam ||
ॐ sahanāvavatusahanau bhunaktu sahavīryyaṃ karavāvahai
tejasvināvadhītamastu māvidviṣāhavai ॐśāntiḥ 3 ||
ślokāḥ ||
kekīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjacihnaṃ
śobhạ̄dhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam |
pāṇau nārācacāpaṃ kapinikarayutaṃ bandhunā sevyamānaṃ
naumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam || 1 ||
kośalendrapadakañjamañjulau komalāmbujamaheśavanditau |
jānakīkarasarojalālitau cintakasya manabhṛṅgasaṅginau || 2 ||
kundaïndudaragaurasundaraṃ ambikāpatimabhīṣṭasiddhidam |
kāruṇīkakalakañjalocanaṃ naumiśaṃkaramanaṅgamocanam || 3 ||
brahmānandaṃ paramasukhadaṃ kevalaṃ jñānamūrtti
dvandvātītaṃ gaganasadṛśaṃ tattvamasyādilakṣyam |
ekaṃ nityaṃ vimalamacalaṃ sarvadhīsākṣibhūtaṃ
bhāvātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi || 4 ||
gurubrahmā gururvīṣṇurgururdevo maheśvaraḥ |
guruḥsākṣātparaṃbrahma tasmai śrīgurave namaḥ || 5 ||
iti śāntimaṅgalācaraṇam ||
 
Annotationen