Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0108
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१०२ रामायण अध्यात्मविचार ।
अथ रामायणअध्यात्मगोचरेउत्तरकाण्डे
रामराजनीतिप्रशंसावर्णनन्नाम
चतुर्थंप्रकरणप्रारभ्यते ॥
१ ।। श्रीगुरुरुवाच ॥ हे सौम्य ! तृतीयप्रकरण करके कहे प्रकार
ईश्वरावतार रामजीने अपने सखाआदिक सुग्रीवादिकों के विस-
र्जनसे सम्यक् आत्मसाक्षात्काररूप राज्यप्राप्ति के उत्तर यावत् ।
"यावच्चिरं न विमोक्षसे" । इत्यादि श्रुति । अरु । "प्रारब्धमिच्छन्न
भिमानवर्जितः" । इत्यादि रामजी के वाक्य प्रमाण, देह प्रारब्ध
अवशेषरहता है तावत् उस स्थिति को लोकदृष्टिमात्र जीवन्मुक्त
अवस्थाके विशेष अनुभवहुए आनन्दभोग की परमोत्तम पदार्था-
भावनी भूमिकानाम्नी चित्तकी चढ़ती कला 'कि जिस बिषे एक
ब्रह्माकार वृत्तिके सिवाय अन्य सर्ववृत्तियों के अभाव से स्मृति
विस्मृतिके लयहुए शास्त्राध्ययनादि सर्वसाधनों के संस्कारोंका भी
लयरूप विसर्जन का संभव है, क्योंकि । "पुरमेकादशद्वारमज
स्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ।"
इस श्रुतिप्रमाण से इस शरीररूप अवधपुर 'जो अज परमात्मा
के विवास का स्थान है; तिसमें यह चिदवाभास [ बुद्धिविशिष्ट
चैतन्य ] श्रुति शास्त्र आचार्य साथ मिलके जब अपने बिम्बरूप
साक्षी अज परमात्मा को 'जो सूर्यवत् सर्वको सम है; । "सोह
मस्मि" । भावसे अपना आप सम्यक् साक्षात् अनुभव करताहै ।
तब तिसका निरन्तर निदिध्यासन समाधि अनुभव ध्यान करता
है तब उस अज चैतन्यपरमात्माके सम्यक् विज्ञान से अभय को
प्राप्तहुए विद्वान् को शोक के करने के अवसर के अरु शरीरादि
अनात्मसंघातविषयक आत्मभाव के अभावहुए पुनः वो विद्वान्
किसी प्रकार का भी शोक करता नहीं । ऐसा जो एषणादिकों से

102 rāmāyaṇa adhyātmavicāra |
atha rāmāyaṇaadhyātmagocareuttarakāṇḍe
rāmarājanītipraśaṃsāvarṇanannāma
caturthaṃprakaraṇaprārabhyate ||
1 || śrīgururuvāca || he saumya ! tṛtīyaprakaraṇa karake kahe prakāra
īśvarāvatāra rāmajīne apane sakhāādika sugrīvādikoṃ ke visa-
rjanase samyak ātmasākṣātkārarūpa rājyaprāpti ke uttara yāvat |
"yāvacciraṃ na vimokṣase" | ityādi śruti | aru | "prārabdhamicchanna
bhimānavarjitaḥ" | ityādi rāmajī ke vākya pramāṇa, deha prārabdha
avaśeṣarahatā hai tāvat usa sthiti ko lokadṛṣṭimātra jīvanmukta
avasthāke viśeṣa anubhavahue ānandabhoga kī paramottama padārthā-
bhāvanī bhūmikānāmnī cittakī caढ़tī kalā 'ki jisa biṣe eka
brahmākāra vṛttike sivāya anya sarvavṛttiyoṃ ke abhāva se smṛti
vismṛtike layahue śāstrādhyayanādi sarvasādhanoṃ ke saṃskāroṃkā bhī
layarūpa visarjana kā saṃbhava hai, kyoṃki | "puramekādaśadvāramaja
syāvakracetasaḥ | anuṣṭhāya na śocati vimuktaśca vimucyate |"
isa śrutipramāṇa se isa śarīrarūpa avadhapura 'jo aja paramātmā
ke vivāsa kā sthāna hai; tisameṃ yaha cidavābhāsa [ buddhiviśiṣṭa
caitanya ] śruti śāstra ācārya sātha milake jaba apane bimbarūpa
sākṣī aja paramātmā ko 'jo sūryavat sarvako sama hai; | "soha
masmi" | bhāvase apanā āpa samyak sākṣāt anubhava karatāhai |
taba tisakā nirantara nididhyāsana samādhi anubhava dhyāna karatā
hai taba usa aja caitanyaparamātmāke samyak vijñāna se abhaya ko
prāptahue vidvān ko śoka ke karane ke avasara ke aru śarīrādi
anātmasaṃghātaviṣayaka ātmabhāva ke abhāvahue punaḥ vo vidvān
kisī prakāra kā bhī śoka karatā nahīṃ | aisā jo eṣaṇādikoṃ se
 
Annotationen