उत्तरकाण्ड । १०३
रहित विमक्त पुरुष तिसने मुमुक्षुताऽवस्था में किये अध्यात्मविद्या
सम्बन्धी शास्त्राध्ययन अरु शमादि साधन तिनके सूक्ष्म संस्कार
भी स्वभावभूत लक्षण होनेसे आत्माध्यास की दृढ़ता से अभाव
होजाते हैं तब उस निर्विकार निर्दोष चित्तावस्थाको पदार्थाभावनी
भूमिका कहते हैं, तिसका लक्ष्य कराया ॥ प्रश्न ॥ हे भगवन् !
जीवन्मुक्त अवस्था का जो आनन्द है सो नित्यहै वा अनित्य है
सो आप कृपा करके कहिये ।। उत्तर ।। हे प्रियदर्शन ! मुझ अल्प
प्रज्ञ के विचारसे जीवन्मुक्त अवस्थाका आनन्द नित्य है अनित्य
नहीं, क्योंकि जीवन्मुक्त अवस्था सम्यक् ज्ञानोत्तरकालीन बुद्धि
की है, अरु बुद्धि अनित्यहै ताते वो अवस्थाभी अनित्य है परन्तु
आनन्द अनित्य नहीं क्योंकि उस अवस्था के साथ उपजता नहीं
उस अवस्था में अन्तःकरण की विशेष शुद्धता से निरुपाधि
हुआ स्पष्ट भासताहै, हे सौम्य ! बुद्धि की जो 'जाग्रत्, स्वप्न, सु-
षुप्त्यादि अवस्था हैं सो त्रिगुणात्मिका अविद्या के सम्बन्ध से
हैं, अरु जो बुद्धि की जीवन्मुक्त अवस्था है सो गुणातीत वा शुद्ध
सत्त्वगुणात्मक आत्मज्ञान के सम्बन्ध की अवस्था है, ताते
जाग्रदादि अवस्था से विलक्षण सर्वोत्तम अवस्था है, हे सौम्य !
जाग्रदादि अविद्यात्मक अवस्था में सत्, चित्, आनन्द, अद्वय
इन असाधारणस्वरूप लक्षणवान् आत्मा सदा होतसन्तेभी 'चि-
दाभास, अन्तःकरण अरु देह [ अर्थात् आधाररूप से बुद्धि अरु
आभासरूप से आत्मा, अरु संस्काररूप से देह ] एकत्र होने से
इनका परस्पर में हुआ जो अन्योन्याध्यास तिस करके ज्यों का
त्यों भासता नहीं, ताते अविद्यादोष करके उस अन्योन्याध्यास
से जाग्रदादि अवस्था में आत्मा का एक चिदंश तो प्रकट गृहीत
भासता है अरु आनन्दत्वादि अंशगृहीत नहीं भासते परन्तु जैसे
आत्माका चैतन्यत्वअसाधारणस्वरूप लक्षणहै तैसेही आनन्दत्व,
सत्यत्व, अद्वयत्व यह भी उसके असाधारणस्वरूप लक्षण अंश
है, अतएव आत्माके चैतन्यत्व अंश के साथही आनन्दत्वादि
uttarakāṇḍa | 103
rahita vimakta puruṣa tisane mumukṣutā 'vasthā meṃ kiye adhyātmavidyā
sambandhī śāstrādhyayana aru śamādi sādhana tinake sūkṣma saṃskāra
bhī svabhāvabhūta lakṣaṇa honese ātmādhyāsa kī dṛढ़tā se abhāva
hojāte haiṃ taba usa nirvikāra nirdoṣa cittāvasthāko padārthābhāvanī
bhūmikā kahate haiṃ, tisakā lakṣya karāyā || praśna || he bhagavan !
jīvanmukta avasthā kā jo ānanda hai so nityahai vā anitya hai
so āpa kṛpā karake kahiye || uttara || he priyadarśana ! mujha alpa
prajña ke vicārase jīvanmukta avasthākā ānanda nitya hai anitya
nahīṃ, kyoṃki jīvanmukta avasthā samyak jñānottarakālīna buddhi
kī hai, aru buddhi anityahai tāte vo avasthābhī anitya hai parantu
ānanda anitya nahīṃ kyoṃki usa avasthā ke sātha upajatā nahīṃ
usa avasthā meṃ antaḥkaraṇa kī viśeṣa śuddhatā se nirupādhi
huā spaṣṭa bhāsatāhai, he saumya ! buddhi kī jo 'jāgrat, svapna, su-
ṣuptyādi avasthā haiṃ so triguṇātmikā avidyā ke sambandha se
haiṃ, aru jo buddhi kī jīvanmukta avasthā hai so guṇātīta vā śuddha
sattvaguṇātmaka ātmajñāna ke sambandha kī avasthā hai, tāte
jāgradādi avasthā se vilakṣaṇa sarvottama avasthā hai, he saumya !
jāgradādi avidyātmaka avasthā meṃ sat, cit, ānanda, advaya
ina asādhāraṇasvarūpa lakṣaṇavān ātmā sadā hotasantebhī 'ci-
dābhāsa, antaḥkaraṇa aru deha [ arthāt ādhārarūpa se buddhi aru
ābhāsarūpa se ātmā, aru saṃskārarūpa se deha ] ekatra hone se
inakā paraspara meṃ huā jo anyonyādhyāsa tisa karake jyoṃ kā
tyoṃ bhāsatā nahīṃ, tāte avidyādoṣa karake usa anyonyādhyāsa
se jāgradādi avasthā meṃ ātmā kā eka cidaṃśa to prakaṭa gṛhīta
bhāsatā hai aru ānandatvādi aṃśagṛhīta nahīṃ bhāsate parantu jaise
ātmākā caitanyatvaasādhāraṇasvarūpa lakṣaṇahai taisehī ānandatva,
satyatva, advayatva yaha bhī usake asādhāraṇasvarūpa lakṣaṇa aṃśa
hai, ataeva ātmāke caitanyatva aṃśa ke sāthahī ānandatvādi
रहित विमक्त पुरुष तिसने मुमुक्षुताऽवस्था में किये अध्यात्मविद्या
सम्बन्धी शास्त्राध्ययन अरु शमादि साधन तिनके सूक्ष्म संस्कार
भी स्वभावभूत लक्षण होनेसे आत्माध्यास की दृढ़ता से अभाव
होजाते हैं तब उस निर्विकार निर्दोष चित्तावस्थाको पदार्थाभावनी
भूमिका कहते हैं, तिसका लक्ष्य कराया ॥ प्रश्न ॥ हे भगवन् !
जीवन्मुक्त अवस्था का जो आनन्द है सो नित्यहै वा अनित्य है
सो आप कृपा करके कहिये ।। उत्तर ।। हे प्रियदर्शन ! मुझ अल्प
प्रज्ञ के विचारसे जीवन्मुक्त अवस्थाका आनन्द नित्य है अनित्य
नहीं, क्योंकि जीवन्मुक्त अवस्था सम्यक् ज्ञानोत्तरकालीन बुद्धि
की है, अरु बुद्धि अनित्यहै ताते वो अवस्थाभी अनित्य है परन्तु
आनन्द अनित्य नहीं क्योंकि उस अवस्था के साथ उपजता नहीं
उस अवस्था में अन्तःकरण की विशेष शुद्धता से निरुपाधि
हुआ स्पष्ट भासताहै, हे सौम्य ! बुद्धि की जो 'जाग्रत्, स्वप्न, सु-
षुप्त्यादि अवस्था हैं सो त्रिगुणात्मिका अविद्या के सम्बन्ध से
हैं, अरु जो बुद्धि की जीवन्मुक्त अवस्था है सो गुणातीत वा शुद्ध
सत्त्वगुणात्मक आत्मज्ञान के सम्बन्ध की अवस्था है, ताते
जाग्रदादि अवस्था से विलक्षण सर्वोत्तम अवस्था है, हे सौम्य !
जाग्रदादि अविद्यात्मक अवस्था में सत्, चित्, आनन्द, अद्वय
इन असाधारणस्वरूप लक्षणवान् आत्मा सदा होतसन्तेभी 'चि-
दाभास, अन्तःकरण अरु देह [ अर्थात् आधाररूप से बुद्धि अरु
आभासरूप से आत्मा, अरु संस्काररूप से देह ] एकत्र होने से
इनका परस्पर में हुआ जो अन्योन्याध्यास तिस करके ज्यों का
त्यों भासता नहीं, ताते अविद्यादोष करके उस अन्योन्याध्यास
से जाग्रदादि अवस्था में आत्मा का एक चिदंश तो प्रकट गृहीत
भासता है अरु आनन्दत्वादि अंशगृहीत नहीं भासते परन्तु जैसे
आत्माका चैतन्यत्वअसाधारणस्वरूप लक्षणहै तैसेही आनन्दत्व,
सत्यत्व, अद्वयत्व यह भी उसके असाधारणस्वरूप लक्षण अंश
है, अतएव आत्माके चैतन्यत्व अंश के साथही आनन्दत्वादि
uttarakāṇḍa | 103
rahita vimakta puruṣa tisane mumukṣutā 'vasthā meṃ kiye adhyātmavidyā
sambandhī śāstrādhyayana aru śamādi sādhana tinake sūkṣma saṃskāra
bhī svabhāvabhūta lakṣaṇa honese ātmādhyāsa kī dṛढ़tā se abhāva
hojāte haiṃ taba usa nirvikāra nirdoṣa cittāvasthāko padārthābhāvanī
bhūmikā kahate haiṃ, tisakā lakṣya karāyā || praśna || he bhagavan !
jīvanmukta avasthā kā jo ānanda hai so nityahai vā anitya hai
so āpa kṛpā karake kahiye || uttara || he priyadarśana ! mujha alpa
prajña ke vicārase jīvanmukta avasthākā ānanda nitya hai anitya
nahīṃ, kyoṃki jīvanmukta avasthā samyak jñānottarakālīna buddhi
kī hai, aru buddhi anityahai tāte vo avasthābhī anitya hai parantu
ānanda anitya nahīṃ kyoṃki usa avasthā ke sātha upajatā nahīṃ
usa avasthā meṃ antaḥkaraṇa kī viśeṣa śuddhatā se nirupādhi
huā spaṣṭa bhāsatāhai, he saumya ! buddhi kī jo 'jāgrat, svapna, su-
ṣuptyādi avasthā haiṃ so triguṇātmikā avidyā ke sambandha se
haiṃ, aru jo buddhi kī jīvanmukta avasthā hai so guṇātīta vā śuddha
sattvaguṇātmaka ātmajñāna ke sambandha kī avasthā hai, tāte
jāgradādi avasthā se vilakṣaṇa sarvottama avasthā hai, he saumya !
jāgradādi avidyātmaka avasthā meṃ sat, cit, ānanda, advaya
ina asādhāraṇasvarūpa lakṣaṇavān ātmā sadā hotasantebhī 'ci-
dābhāsa, antaḥkaraṇa aru deha [ arthāt ādhārarūpa se buddhi aru
ābhāsarūpa se ātmā, aru saṃskārarūpa se deha ] ekatra hone se
inakā paraspara meṃ huā jo anyonyādhyāsa tisa karake jyoṃ kā
tyoṃ bhāsatā nahīṃ, tāte avidyādoṣa karake usa anyonyādhyāsa
se jāgradādi avasthā meṃ ātmā kā eka cidaṃśa to prakaṭa gṛhīta
bhāsatā hai aru ānandatvādi aṃśagṛhīta nahīṃ bhāsate parantu jaise
ātmākā caitanyatvaasādhāraṇasvarūpa lakṣaṇahai taisehī ānandatva,
satyatva, advayatva yaha bhī usake asādhāraṇasvarūpa lakṣaṇa aṃśa
hai, ataeva ātmāke caitanyatva aṃśa ke sāthahī ānandatvādi