Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0238
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२३२
रामायण अध्यात्मविचार ।
सिद्धान्त को भगवान् रामजी ने अपने भ्राता सखा मन्त्री सेव-
कादि सर्व प्रजासहित अपनी स्वधामयात्रा की लीला के निमित्त
से सर्व को लक्षकराया है ॥
इति रामायणअध्यात्मगोचरे उत्तरकाण्डे श्रीरामवशिष्ठसमागम
वर्णनंनाम अष्टमप्रकरणम् ।। ८ ।।
हरिः ॐ तत्सत् ।।
इति श्रीपरमहंसपरिव्राजकश्रीब्रह्मानन्दसरस्वतीपादशिष्य
अल्पज्ञपंचोलीयमुनाशंकरनागरब्राह्मणकृतरामायण अध्यात्म
विचारः परिपूर्णतामगादितिशम् ।।

अथ रामायण अध्यात्मगोचरेउत्तरकाण्डेश्रीशिवपार्वती
संवादान्तरगरुडकाकभुशुण्डिसंवादवर्णनन्नाम
नवमप्रकरणंप्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! मैंने श्रीगोस्वामीतुलसीदासजी-
कृत रामचरित्र के अनुसार अपनी अल्पबुद्धि से रामावतार होने
का निमित्त जो इन्द्रादिकों करके भी महाअजय जगद्विजयी
रावण तिसकी उत्पत्ति से लेकर रामजी की स्वधामयात्रापर्यन्त
श्रीरामचरित्र को अध्यात्मविद्याकी ؛जोकि । "अध्यात्मविद्या
विद्यानाम्" । इस भगवद्वाक्यप्रमाणसे भगवद्रूपही है; रीतिसे सवि-
स्तर तुम्हारे प्रतिवर्णन किया । अब अवशेषरही उपकथाको साधा-
रणरीत्या श्रवणकरो ॥ हे सौम्य ! श्रीशिवजी महाराज ने अपनी
परमप्रिया पार्वतीजी को निर्विशेष निराकार निर्गुण सच्चिदानन्द
अद्वय विज्ञानघन परमात्मा के श्रीरामावतार करके किये चरित्रों
को श्रवण कराय कहा कि हे प्रिये ! मैंने अपनीमतिअनुसार यह

232
rāmāyaṇa adhyātmavicāra |
siddhānta ko bhagavān rāmajī ne apane bhrātā sakhā mantrī seva-
kādi sarva prajāsahita apanī svadhāmayātrā kī līlā ke nimitta
se sarva ko lakṣakarāyā hai ||
iti rāmāyaṇaadhyātmagocare uttarakāṇḍe śrīrāmavaśiṣṭhasamāgama
varṇanaṃnāma aṣṭamaprakaraṇam || 8 ||
hariḥ ॐ tatsat ||
iti śrīparamahaṃsaparivrājakaśrībrahmānandasarasvatīpādaśiṣya
alpajñapaṃcolīyamunāśaṃkaranāgarabrāhmaṇakṛtarāmāyaṇa adhyātma
vicāraḥ paripūrṇatāmagāditiśam ||

atha rāmāyaṇa adhyātmagocareuttarakāṇḍeśrīśivapārvatī
saṃvādāntaragaruḍakākabhuśuṇḍisaṃvādavarṇanannāma
navamaprakaraṇaṃprārabhyate ||
1 || śrīgururuvāca || he saumya ! maiṃne śrīgosvāmītulasīdāsajī-
kṛta rāmacaritra ke anusāra apanī alpabuddhi se rāmāvatāra hone
kā nimitta jo indrādikoṃ karake bhī mahāajaya jagadvijayī
rāvaṇa tisakī utpatti se lekara rāmajī kī svadhāmayātrāparyanta
śrīrāmacaritra ko adhyātmavidyākī ؛joki | "adhyātmavidyā
vidyānām" | isa bhagavadvākyapramāṇase bhagavadrūpahī hai; rītise savi-
stara tumhāre prativarṇana kiyā | aba avaśeṣarahī upakathāko sādhā-
raṇarītyā śravaṇakaro || he saumya ! śrīśivajī mahārāja ne apanī
paramapriyā pārvatījī ko nirviśeṣa nirākāra nirguṇa saccidānanda
advaya vijñānaghana paramātmā ke śrīrāmāvatāra karake kiye caritroṃ
ko śravaṇa karāya kahā ki he priye ! maiṃne apanīmatianusāra yaha
 
Annotationen