Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0088
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
८२ रामायण अध्यात्मविचार ।

अथ रामायण अध्यात्मगोचरेउत्तरकाण्डेसुग्रीवादि
वानरविसर्जनवर्णनन्नामतृतीयप्रकरणं
प्रारभ्यते ॥
१ ॥ श्रीगुरुरुवाच ।। हे सौम्य ! द्वितीय प्रकरण करके जो
राम राज्याभिषेक वर्णन किया तहां पर्यन्त बाधितानुवृत्ति प्रमाण
सम्यकज्ञानोत्तरकाल की प्रवृत्ति से लोकहितार्थ संग्रह देखाया
[अर्थात् सम्यक् ज्ञानोत्पत्ति के पश्चात् उस आत्मवेता विद्वान्
को कुछभी कर्त्तव्य नहीं क्योंकि ।"स न साधुना कर्मणा
भूयान्नो एवासाधुनाकनीयान्" । "तदेतदृचाभ्युक्तमेषनित्योमहि
माब्राह्मणस्य न वर्धतेकर्मणा नो कनीयांस्तस्येवस्यात्पदवित्तंवि
दित्वा न लिप्यते कर्मणा पापकेनेति" । "लिप्यते न स पापेभ्यःपद्म
पत्रमिवाम्भसा" । इत्यादि श्रुतिस्मृतिके प्रमाणसे सम्यक्ज्ञानवान्
की सर्वात्मभावापत्तिरूप महिमा यज्ञादि किसी भी शुभकर्मों
से बढ़ती नहीं अरु हिंसादि किसी भी अशुभकर्म करके घटती
नहीं ताते आत्मवेत्ता की सर्वात्मभावरूप महिमा नित्य है अत
एव उस को कर्म से अरु कर्मों के फल से कुछ भी सम्बन्ध नहीं,
अरु एतदर्थही कृष्णभगवान् ने कहा है कि । "यस्त्वात्मरतिरेव
स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्य्यं न
विद्यते ।" उक्त प्रकार के आत्मनिष्ठको कर्त्तव्य कुछभी नहीं, ताते
ज्ञानोत्तरकाल में अक्रिय विद्वान्के बिषे जो क्रिया भासती है सो
वास्तव करके उसके स्वरूप में न होतसन्ते केवल आभासमात्र
ही भासती है सोभी केवल लोकहितार्थही है, अरु तिसमें भी
उस विद्वान् को यह अभिनिवेश नहीं कि मैं लोकहितार्थ कर्म
करों वा करता हौं उस विद्वान् के स्वरूपसत्ता के आश्रय यावत्
देह प्रारब्ध तावत् शरीरश्रित इन्द्रिय अन्तःकरणादि अपने २
शुभ व्यापार में बर्त्तते हैं, जैसे धर्मात्मा राजा की नीतिसत्ता के

82 rāmāyaṇa adhyātmavicāra |

atha rāmāyaṇa adhyātmagocareuttarakāṇḍesugrīvādi
vānaravisarjanavarṇanannāmatṛtīyaprakaraṇaṃ
prārabhyate ||
1 || śrīgururuvāca || he saumya ! dvitīya prakaraṇa karake jo
rāma rājyābhiṣeka varṇana kiyā tahāṃ paryanta bādhitānuvṛtti pramāṇa
samyakajñānottarakāla kī pravṛtti se lokahitārtha saṃgraha dekhāyā
[arthāt samyak jñānotpatti ke paścāt usa ātmavetā vidvān
ko kuchabhī karttavya nahīṃ kyoṃki |"sa na sādhunā karmaṇā
bhūyānno evāsādhunākanīyān" | "tadetadṛcābhyuktameṣanityomahi
mābrāhmaṇasya na vardhatekarmaṇā no kanīyāṃstasyevasyātpadavittaṃvi
ditvā na lipyate karmaṇā pāpakeneti" | "lipyate na sa pāpebhyaḥpadma
patramivāmbhasā" | ityādi śrutismṛtike pramāṇase samyakjñānavān
kī sarvātmabhāvāpattirūpa mahimā yajñādi kisī bhī śubhakarmoṃ
se baढ़tī nahīṃ aru hiṃsādi kisī bhī aśubhakarma karake ghaṭatī
nahīṃ tāte ātmavettā kī sarvātmabhāvarūpa mahimā nitya hai ata
eva usa ko karma se aru karmoṃ ke phala se kucha bhī sambandha nahīṃ,
aru etadarthahī kṛṣṇabhagavān ne kahā hai ki | "yastvātmaratireva
syādātmatṛptaśca mānavaḥ | ātmanyeva ca santuṣṭastasya kāryyaṃ na
vidyate |" ukta prakāra ke ātmaniṣṭhako karttavya kuchabhī nahīṃ, tāte
jñānottarakāla meṃ akriya vidvānke biṣe jo kriyā bhāsatī hai so
vāstava karake usake svarūpa meṃ na hotasante kevala ābhāsamātra
hī bhāsatī hai sobhī kevala lokahitārthahī hai, aru tisameṃ bhī
usa vidvān ko yaha abhiniveśa nahīṃ ki maiṃ lokahitārtha karma
karoṃ vā karatā hauṃ usa vidvān ke svarūpasattā ke āśraya yāvat
deha prārabdha tāvat śarīraśrita indriya antaḥkaraṇādi apane 2
śubha vyāpāra meṃ barttate haiṃ, jaise dharmātmā rājā kī nītisattā ke
 
Annotationen