Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0409
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड ।
४०३
रामजी की कृपा से इसको जानता है तिसको माया मोह व्यापे
नहीं, हे गरुड़जी, हे परमप्रवीण ! अब और प्रकार से भी ज्ञान
भक्ति के भेद को श्रवण करिये कि जिसके श्रवण करने से रामजी
के पद में अविच्छिन्न भक्ति प्राप्त होती है ॥ हे सौम्य ! यह जो
मैंने अपनी अल्पबुद्धि के अनुसार काकभुशुण्डि के उत्पत्त्यादि
प्रकरण का अरु ज्ञान भक्ति का अरु सगुण निर्गण भेदअभेद भाव
का विचार कहा है सो 'निर्गुण, अभेद, ज्ञान इनकी प्रशंसा अरु
'सगुण, भेद भक्ति, इनकी निन्दा के अर्थ नहीं कहा किन्तु इस
प्रसङ्ग असङ्गता अरु दुराग्रहता अरु क्षेपकता इनके प्रकट देखा-
वने के अर्थ कहा है । अरु जो श्रुति अरु भगवद्वाक्य प्रमाण
सम्यक् ज्ञान भक्ति है तिनको मैं संसार दुःख के अत्यन्त निव-
र्त्तक जानके वारंवार वन्दना करताहौं । अरु तिसकी प्राप्ति के
अर्थ सच्चिदानन्द परमात्मा सम्यक् ज्ञानस्वरूप रामजी से प्रा-
र्थना करताहौं कि आपके कहे श्रुति स्मृति वाक्यप्रमाण आपके
स्वरूप का सम्यक् ज्ञान अरु तद्विषयक असाधारण अनुराग
लक्षणवान् भक्ति मुझ को प्रदान कीजिये ।।
इति रामायणअध्यात्मगोचरे उत्तरकाण्डे काकभुशुण्डिगरुड
संवादान्तरकलियुगधर्मप्रभाववर्णनन्नामदशमं
प्रकरणम् ॥ १० ॥

अथ रामायण अध्यात्मगोचरे उत्तरकाण्डे काकभुशुण्डि
गरुडसंवादेन ज्ञानदीपकभक्तिमणिवर्णनन्ना
मैकादशमंप्रकरणंप्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! उक्त प्रकार दशम प्रकरण
करके काकभुशुण्डि ने जो गरुड़जी के मोहनिवारणार्थ उनके
प्रश्नानुसार रामजी का मायासम्बन्ध से रहित वास्तविक निरा-

uttarakāṇḍa |
403
rāmajī kī kṛpā se isako jānatā hai tisako māyā moha vyāpe
nahīṃ, he garuड़jī, he paramapravīṇa ! aba aura prakāra se bhī jñāna
bhakti ke bheda ko śravaṇa kariye ki jisake śravaṇa karane se rāmajī
ke pada meṃ avicchinna bhakti prāpta hotī hai || he saumya ! yaha jo
maiṃne apanī alpabuddhi ke anusāra kākabhuśuṇḍi ke utpattyādi
prakaraṇa kā aru jñāna bhakti kā aru saguṇa nirgaṇa bhedaabheda bhāva
kā vicāra kahā hai so 'nirguṇa, abheda, jñāna inakī praśaṃsā aru
'saguṇa, bheda bhakti, inakī nindā ke artha nahīṃ kahā kintu isa
prasaṅga asaṅgatā aru durāgrahatā aru kṣepakatā inake prakaṭa dekhā-
vane ke artha kahā hai | aru jo śruti aru bhagavadvākya pramāṇa
samyak jñāna bhakti hai tinako maiṃ saṃsāra duḥkha ke atyanta niva-
rttaka jānake vāraṃvāra vandanā karatāhauṃ | aru tisakī prāpti ke
artha saccidānanda paramātmā samyak jñānasvarūpa rāmajī se prā-
rthanā karatāhauṃ ki āpake kahe śruti smṛti vākyapramāṇa āpake
svarūpa kā samyak jñāna aru tadviṣayaka asādhāraṇa anurāga
lakṣaṇavān bhakti mujha ko pradāna kījiye ||
iti rāmāyaṇaadhyātmagocare uttarakāṇḍe kākabhuśuṇḍigaruḍa
saṃvādāntarakaliyugadharmaprabhāvavarṇanannāmadaśamaṃ
prakaraṇam || 10 ||

atha rāmāyaṇa adhyātmagocare uttarakāṇḍe kākabhuśuṇḍi
garuḍasaṃvādena jñānadīpakabhaktimaṇivarṇanannā
maikādaśamaṃprakaraṇaṃprārabhyate ||
1 || śrīgururuvāca || he saumya ! ukta prakāra daśama prakaraṇa
karake kākabhuśuṇḍi ne jo garuड़jī ke mohanivāraṇārtha unake
praśnānusāra rāmajī kā māyāsambandha se rahita vāstavika nirā-
 
Annotationen