Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0176
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१७०
रामायण अध्यात्मविचार ।
सुखमें मग्न न होय असाधारण अनुरागपूर्वक वारंवार उनकी
स्तुति प्रणामकर अपना अभीष्ट असाधारण अनुराग लक्षण-
वान् अनन्य अभेद अविचल भक्ति वरदान अरु अर्घ पाद्यादि
सत्कार पाय अपने पिताके निकट सत्यलोक में पगधारते हुए ।।
श्रीरामचन्द्राय नमः ।।
इति रामायणअध्यात्मगोचरे उत्तरकाण्डे श्रीरामसनकादि
समागमवर्णनन्नाम षष्ठप्रकरणम् ।। ६ ।।
हरिःॐतत्सत् ।।
ओम्
अथ रामायण अध्यात्मगोचरे उत्तरकाण्डेश्रीरामस्य
भरतप्रतिसन्तअसन्तलक्षणवर्णनन्नाम
सप्तमप्रकरणंप्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! उक्त षष्ठप्रकरण करके कहे
प्रकार सनकादि मुनि अवधपुर में रामशब्दके लक्ष्य सम्यक्
ज्ञानस्वरूप निर्विशेष परमात्मा के विशेषावतार रामशब्द के
वाच्य श्यामसुन्दर भगवान् रामजी के समीप आय उनसे पूजन
सत्कार पाय उनके दर्शन विनय स्तुति प्रणाम कर अपना अभीष्ट
वर पुनः पूजन सत्कार पाय विशेष ब्रह्मानन्द सुख में मग्नहोय
ब्रह्मालोक की यात्रा करतेहुए । तदनन्तर परम सन्तशिरोमणि
ब्रह्मवेत्ता परमहंस जो मोक्षपर्यन्त से भी अनपेक्ष हैं तिनकी
अपने स्वामी रामजीद्वारा पूजा सत्कार विनय स्तुति हुई देख,
अरु उन सनकादि करके रामजी के विशेष निर्विशेष स्वरूप
को अरु तिनकी महिमा प्रभाव को सम्यक्प्रकार श्रवण मनन
कर असाधारण अनुरागयुक्त हुए उक्तभरतादि तीनों भ्राता राम

170
rāmāyaṇa adhyātmavicāra |
sukhameṃ magna na hoya asādhāraṇa anurāgapūrvaka vāraṃvāra unakī
stuti praṇāmakara apanā abhīṣṭa asādhāraṇa anurāga lakṣaṇa-
vān ananya abheda avicala bhakti varadāna aru argha pādyādi
satkāra pāya apane pitāke nikaṭa satyaloka meṃ pagadhārate hue ||
śrīrāmacandrāya namaḥ ||
iti rāmāyaṇaadhyātmagocare uttarakāṇḍe śrīrāmasanakādi
samāgamavarṇanannāma ṣaṣṭhaprakaraṇam || 6 ||
hariḥॐtatsat ||
om
atha rāmāyaṇa adhyātmagocare uttarakāṇḍeśrīrāmasya
bharatapratisantaasantalakṣaṇavarṇanannāma
saptamaprakaraṇaṃprārabhyate ||
1 || śrīgururuvāca || he saumya ! ukta ṣaṣṭhaprakaraṇa karake kahe
prakāra sanakādi muni avadhapura meṃ rāmaśabdake lakṣya samyak
jñānasvarūpa nirviśeṣa paramātmā ke viśeṣāvatāra rāmaśabda ke
vācya śyāmasundara bhagavān rāmajī ke samīpa āya unase pūjana
satkāra pāya unake darśana vinaya stuti praṇāma kara apanā abhīṣṭa
vara punaḥ pūjana satkāra pāya viśeṣa brahmānanda sukha meṃ magnahoya
brahmāloka kī yātrā karatehue | tadanantara parama santaśiromaṇi
brahmavettā paramahaṃsa jo mokṣaparyanta se bhī anapekṣa haiṃ tinakī
apane svāmī rāmajīdvārā pūjā satkāra vinaya stuti huī dekha,
aru una sanakādi karake rāmajī ke viśeṣa nirviśeṣa svarūpa
ko aru tinakī mahimā prabhāva ko samyakprakāra śravaṇa manana
kara asādhāraṇa anurāgayukta hue uktabharatādi tīnoṃ bhrātā rāma
 
Annotationen