Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0328
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३२२
रामायण अध्यात्मविचार ।
में आवते नहीं ताते अज्ञानियों को उनके विषय में नानाप्रकार
की भ्रान्ति, भ्रम, मोह, असंभावना, संशय आदि होते हैं, अरु वो
रामजी जिस पर कृपा करते हैं तिसको अपने वास्तविक स्वरूप
का लक्ष्य करावते हैं, ताते हे खगनाथ ! जिन रामजी के चरित्रों
को देखनेसे आपको मोह हुआ सो साक्षात् सच्चिदानन्द परमात्मा
परब्रह्मही हैं, अरु शुद्ध भाक्तिभाव के ग्राहक हैं, ताते आप सर्व
प्रकार अहं ममभाव को त्याग उन सीतापति महाराज परब्रह्म
परमात्मा रामजी का निरन्तर भजन स्मरणकरो ॥
इति रामायण्अध्यात्मगोचरेउत्तरकाण्डश्रीशिवपणार्वती
संवादान्तरगरुडकाकभुशुण्डिसंवादवर्णनन्नाम
नवमंप्रकरणंसमाप्तम् ॥९॥
हरिः ॐ तत्सत्

अथ रामायण्अध्यात्मगोचरेउत्तरकारण्डेगरुडकाक
भुशुण्डिसंवादे कलियुगवर्णनन्नामदशमं
प्रकरणं प्रारभ्यते ॥।
१ ॥ श्रीगुरुरुवाच ।। हे सौम्य ! उक्त प्रकार काकभुशुण्डि ने
गरुड़जी के प्रति रामशब्द के वाच्य ब्रह्मावतार दशरथात्मज राम
जी का वास्तविक निर्विशेष निरुपाधि निर्गुण शुद्ध ब्रह्म परमात्मा
परब्रह्म स्वरूप उपदेशकर रामजी विषयक भासमान जे प्राकृत
मनुष्योंवत् मनुष्याकृति अरु तदाश्रित तैसेही चरित्ररूप माया
कि जिसके देखने से गरुड़जी को रामजीविषयक मोह भ्रम
संशय उत्पन्न हुआ; तिस माया से रामजी का असंगपना अरु
परमात्मा परब्रह्मपना अनुभवकराय गुरुड़जी का मोह भ्रम सं-
शय दृष्टान्त युक्ति प्रमाण करके सम्यक्प्रकार अभावकर अनुराग


322
rāmāyaṇa adhyātmavicāra |
meṃ āvate nahīṃ tāte ajñāniyoṃ ko unake viṣaya meṃ nānāprakāra
kī bhrānti, bhrama, moha, asaṃbhāvanā, saṃśaya ādi hote haiṃ, aru vo
rāmajī jisa para kṛpā karate haiṃ tisako apane vāstavika svarūpa
kā lakṣya karāvate haiṃ, tāte he khaganātha ! jina rāmajī ke caritroṃ
ko dekhanese āpako moha huā so sākṣāt saccidānanda paramātmā
parabrahmahī haiṃ, aru śuddha bhāktibhāva ke grāhaka haiṃ, tāte āpa sarva
prakāra ahaṃ mamabhāva ko tyāga una sītāpati mahārāja parabrahma
paramātmā rāmajī kā nirantara bhajana smaraṇakaro ||
iti rāmāyaṇadhyātmagocareuttarakāṇḍaśrīśivapaṇārvatī
saṃvādāntaragaruḍakākabhuśuṇḍisaṃvādavarṇanannāma
navamaṃprakaraṇaṃsamāptam ||9||
hariḥ ॐ tatsat

atha rāmāyaṇadhyātmagocareuttarakāraṇḍegaruḍakāka
bhuśuṇḍisaṃvāde kaliyugavarṇanannāmadaśamaṃ
prakaraṇaṃ prārabhyate |||
1 || śrīgururuvāca || he saumya ! ukta prakāra kākabhuśuṇḍi ne
garuड़jī ke prati rāmaśabda ke vācya brahmāvatāra daśarathātmaja rāma
jī kā vāstavika nirviśeṣa nirupādhi nirguṇa śuddha brahma paramātmā
parabrahma svarūpa upadeśakara rāmajī viṣayaka bhāsamāna je prākṛta
manuṣyoṃvat manuṣyākṛti aru tadāśrita taisehī caritrarūpa māyā
ki jisake dekhane se garuड़jī ko rāmajīviṣayaka moha bhrama
saṃśaya utpanna huā; tisa māyā se rāmajī kā asaṃgapanā aru
paramātmā parabrahmapanā anubhavakarāya guruड़jī kā moha bhrama saṃ-
śaya dṛṣṭānta yukti pramāṇa karake samyakprakāra abhāvakara anurāga
 
Annotationen