Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0471
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड । ४६५
अभावकरो] अरु जो कदापि ऐसा पूछो कि किस प्रकार तुम्हारी
उक्त दीनता को दूर करें तो श्रवणकरो हे स्वामीजी, हे दीनदयालो,
हे दीनहितकारिन्, हे आर्तिहरण ! जैसे अत्यन्त कामी पुरुष को
स्त्री में अरु अत्यन्त लोभी पुरुष को धन में व्यवधान से रहित
असाधारण अनुराग रहता है, हे रघुनाथ ! तैसेही मुझको आपके
राम इस नामविषयक वा रामशब्द के लक्ष्य नामी रामविषयक
शुद्धभाव से व्यवधानसे रहित अहर्निश असाधारण अनुराग
होय, क्योंकि उक्त दीनता के समूल अशेष विनाशार्थ यही उपाय
है अन्य नहीं ।। इति सत्यं सत्यं सत्यम् ।।
इति रामायणअध्यात्मगोचरेउत्तरकाण्डेगरुड़काकभुशुण्डि
संवादान्तरज्ञानदीपकभक्तिमणिवर्णनन्नामैका
दशमंप्रकरणंसमाप्तम् ॥
शिष्य उवाच ॥ हे गुरो, हे कृपासागर ! महान् आश्चर्य है २
जो सच्चिदानन्द अद्वय विज्ञानघन निर्गुण निराकार निर्विकार
परमात्मा के श्रीरामावतार करके किये समस्त लौकिक चरित्रों-
वत् चरित्रों को आपने अध्यात्मविद्या की रीतिसे सविस्तर वर्णन
किया है सो यह पूर्व किसीने भी नहीं किया ताते अपूर्वग्रन्थ के
कर्ता आप धन्यहौ २ आपको मैं वारंवार प्रणामकरताहौं, अरु हे
भगवन् ! परमात्मा ने अपने बिषे मनुष्याकृति धारण करके प्रा-
कृत मनुष्योंवत् जो २ चरित्र किये हैं तिनके देखने सुनने से
प्रायः बहुत से मनुष्यों को श्रीरामकृष्णादि अवतारी पुरुषों को
परमात्मा परब्रह्म के अवतार होने के विषय में असंभावना होती
है अरु बहुत से अन्य मतावलम्बी पुरुष उन अवतारी पुरुषों बिषे
अरु तिनके किये चरित्रोंबिषे तर्क कुतर्क भी करते हैं अरु उनकी
तर्कों का यथार्थ समाधान अस्मदादिकों से बनता नहीं, परन्तु
अब आपके मुखसे रामचरित्र के लक्ष्य को अध्यात्मविद्या की
५९

uttarakāṇḍa | 465
abhāvakaro] aru jo kadāpi aisā pūcho ki kisa prakāra tumhārī
ukta dīnatā ko dūra kareṃ to śravaṇakaro he svāmījī, he dīnadayālo,
he dīnahitakārin, he ārtiharaṇa ! jaise atyanta kāmī puruṣa ko
strī meṃ aru atyanta lobhī puruṣa ko dhana meṃ vyavadhāna se rahita
asādhāraṇa anurāga rahatā hai, he raghunātha ! taisehī mujhako āpake
rāma isa nāmaviṣayaka vā rāmaśabda ke lakṣya nāmī rāmaviṣayaka
śuddhabhāva se vyavadhānase rahita aharniśa asādhāraṇa anurāga
hoya, kyoṃki ukta dīnatā ke samūla aśeṣa vināśārtha yahī upāya
hai anya nahīṃ || iti satyaṃ satyaṃ satyam ||
iti rāmāyaṇaadhyātmagocareuttarakāṇḍegaruṛakākabhuśuṇḍi
saṃvādāntarajñānadīpakabhaktimaṇivarṇanannāmaikā
daśamaṃprakaraṇaṃsamāptam ||
śiṣya uvāca || he guro, he kṛpāsāgara ! mahān āścarya hai 2
jo saccidānanda advaya vijñānaghana nirguṇa nirākāra nirvikāra
paramātmā ke śrīrāmāvatāra karake kiye samasta laukika caritroṃ-
vat caritroṃ ko āpane adhyātmavidyā kī rītise savistara varṇana
kiyā hai so yaha pūrva kisīne bhī nahīṃ kiyā tāte apūrvagrantha ke
kartā āpa dhanyahau 2 āpako maiṃ vāraṃvāra praṇāmakaratāhauṃ, aru he
bhagavan ! paramātmā ne apane biṣe manuṣyākṛti dhāraṇa karake prā-
kṛta manuṣyoṃvat jo 2 caritra kiye haiṃ tinake dekhane sunane se
prāyaḥ bahuta se manuṣyoṃ ko śrīrāmakṛṣṇādi avatārī puruṣoṃ ko
paramātmā parabrahma ke avatāra hone ke viṣaya meṃ asaṃbhāvanā hotī
hai aru bahuta se anya matāvalambī puruṣa una avatārī puruṣoṃ biṣe
aru tinake kiye caritroṃbiṣe tarka kutarka bhī karate haiṃ aru unakī
tarkoṃ kā yathārtha samādhāna asmadādikoṃ se banatā nahīṃ, parantu
aba āpake mukhase rāmacaritra ke lakṣya ko adhyātmavidyā kī
59
 
Annotationen