Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0007
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ॐपरमात्मने नमः ।।
" नमो ब्रह्मिष्ठाय ब्रह्मविद्याप्रदर्शकाय आचार्य्याय"
"अथ रामायणअध्यात्मगोचरेउत्तरकाण्डःप्रारभ्यते"
भूमिका ॥
१ ॥ श्रीगुरुरुवाच ॥ हे सौम्य ! हे प्रियदर्शन ! पूर्व षष्ठ युद्ध-
काण्ड करके श्रीरामजी ने अपने अरु रावण के युद्धरूप अपनी
लीला द्वारा मुमुक्षु के अर्थ अहंलक्षणात्मक मूलाज्ञानरूप रावण
अरु तिसके काम क्रोधादि आसुरीसम्पदारूप पुत्रादि परिवार
के सम्यक् विनाशार्थ सहित वेदवेदाङ्ग उत्तर मीमांसा उपनिष-
दादि अध्यात्मविद्या का अध्ययन, अरु तत्त्वमस्यादि महावा-
क्यार्थ का विचार अरु विवेक, वैराग्य, षटसम्पत्ति अरु मुमुक्षुता
अरु श्रवण, मनन, निदिध्यासन अरु सत्यभाषण, दया, दान,
अहिंसा, सन्तोषादि दैवीसम्पदा इत्यादि साधारण असाधारण
सामान्य विशेष अन्तरङ्ग बहिरङ्ग साधनसामग्रीसम्पन्न होय
असाधारण पुरुषार्थ कर्त्तव्य सूचित किया । अरु उक्त रावण के
नाशोत्तर सीता की प्राप्ति से अज्ञान के नाशोत्तर जीवन्मुक्त
अवस्था में बाधितानुवृत्ति प्रमाणपूर्व जन्म के कामुककर्म के
संस्कारोंकी बलवत्ता से संसाररण्य में हरणहुई जे अपनी पूर्वकी
परोक्षानुभूति ब्रह्मविषयिणी प्रज्ञा तिसकी अपरोक्षता से प्राप्ति
देखाया । अरु प्राप्त हुई सीता के किंचित्तिरस्कारपूर्वक उसके
ग्रहणद्वारा जीवन्मुक्त अवस्था की असंसक्ति भूमिकारूप अवस्था
अरु उक्तप्रज्ञा की अपना विवर्त्तरूप शुद्धता से अपने यहां उस
की ग्राह्यता लखाया । अरु साधारण वानरों को अपने २ गृह

ॐparamātmane namaḥ ||
" namo brahmiṣṭhāya brahmavidyāpradarśakāya ācāryyāya"
"atha rāmāyaṇaadhyātmagocareuttarakāṇḍaḥprārabhyate"
bhūmikā ||
1 || śrīgururuvāca || he saumya ! he priyadarśana ! pūrva ṣaṣṭha yuddha-
kāṇḍa karake śrīrāmajī ne apane aru rāvaṇa ke yuddharūpa apanī
līlā dvārā mumukṣu ke artha ahaṃlakṣaṇātmaka mūlājñānarūpa rāvaṇa
aru tisake kāma krodhādi āsurīsampadārūpa putrādi parivāra
ke samyak vināśārtha sahita vedavedāṅga uttara mīmāṃsā upaniṣa-
dādi adhyātmavidyā kā adhyayana, aru tattvamasyādi mahāvā-
kyārtha kā vicāra aru viveka, vairāgya, ṣaṭasampatti aru mumukṣutā
aru śravaṇa, manana, nididhyāsana aru satyabhāṣaṇa, dayā, dāna,
ahiṃsā, santoṣādi daivīsampadā ityādi sādhāraṇa asādhāraṇa
sāmānya viśeṣa antaraṅga bahiraṅga sādhanasāmagrīsampanna hoya
asādhāraṇa puruṣārtha karttavya sūcita kiyā | aru ukta rāvaṇa ke
nāśottara sītā kī prāpti se ajñāna ke nāśottara jīvanmukta
avasthā meṃ bādhitānuvṛtti pramāṇapūrva janma ke kāmukakarma ke
saṃskāroṃkī balavattā se saṃsāraraṇya meṃ haraṇahuī je apanī pūrvakī
parokṣānubhūti brahmaviṣayiṇī prajñā tisakī aparokṣatā se prāpti
dekhāyā | aru prāpta huī sītā ke kiṃcittiraskārapūrvaka usake
grahaṇadvārā jīvanmukta avasthā kī asaṃsakti bhūmikārūpa avasthā
aru uktaprajñā kī apanā vivarttarūpa śuddhatā se apane yahāṃ usa
kī grāhyatā lakhāyā | aru sādhāraṇa vānaroṃ ko apane 2 gṛha
 
Annotationen