Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41412#0089
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड । ८३
आश्रय उसकी प्रजा धर्मपूर्वक अपने २ कार्य में बर्त्तती है वा
जैसे महीने दो महीने के बालक के शरीर की हाथ पैर हिलने
आदिक क्रिया होती है सो स्वाभाविकही होती है उस क्रिया में
उस बालक को यह अहं अभिनिवेश नहीं कि मैं अपने अङ्गों को
हिलावता हौं व हिलावों, परन्तु तिसको देखके अन्य कहते हैं कि
यह बालक अपने अङ्गों को हिलावता है, तैसेही विद्वान् को अपने
शरीरादि संघातसे पृथक् अपना आप अक्रिय आत्मस्वरूप सा-
क्षात् यथार्थ सम्यक् अनुभव होने से अनात्मसंघात में अहं अ-
भिनिवेश के अभाव से तिनके कर्तृत्वादि धर्म बिषे भी अहंकर्त्ता
अभिनिवेश नहीं ताते उसके शरीरादिकों की क्रिया स्वाभाविक
होती है ॥ प्रश्न ।। हे भगवन् ! यथार्थ सम्यक् आत्मज्ञानी को
अपने अक्रिय सर्वात्मस्वरूप के यथार्थ अनुभव से शरीरादिकों
की क्रिया में अहंकर्त्ता अभिनिवेश के अभाव से इन्द्रियादिकों की
क्रिया जब स्वाभाविकही होती है तब शुभक्रिया वा अशुभक्रिया
के होने का नियम न रहा अरु लोकहितार्थ जो क्रियाहै सो शुभही
होनी चाहिये सो अहंकर्त्ता अभिनिवेश विना स्वाभाविक कैसे
बनेगी सो आप कृपाकर कहिये ।। उत्तर ।। हे प्रियदर्शन ! तुम सत्य
कहतेहौ जिस सम्यक्ज्ञानवान्का अनात्मदेहादिकों में से आत्मा-
भिनिवेशपूर्वक जब उसकी कर्तृत्वभोक्तृत्वभावना अशेष अभाव
होती है तब उसके इन्द्रियादिकों से पूर्वाध्यासवश चाहे शुभ होवे
चाहे अशुभ होवे उसमें उसको कुछभी आग्रह नहीं, परन्तु उस
विद्वान् ने पूर्व अपनी जिज्ञासा अवस्था में अशुभ कर्म आसुरी
सम्पदा का त्याग अरु साधनादि शुभकर्म दैवीसंपदा का संग्रह
सम्यक्प्रकार किया है सो अभ्यास की दृढ़ विशेषतासे परिणाम
में स्वभावभूत होने से प्रायः विद्वान् की जीवन्मुक्त अवस्था में
भी यावत् शरीर प्रारब्ध तावत् इन्द्रिय अन्तःकरणादिकों से
सोई होते हैं, अरु तिसही को लोक लोकसंग्रहार्थ कर्म कहते हैं
परन्तु सो विद्वान् की दृष्टि से नहीं क्योंकि विद्वान् की दृष्टि में

uttarakāṇḍa | 83
āśraya usakī prajā dharmapūrvaka apane 2 kārya meṃ barttatī hai vā
jaise mahīne do mahīne ke bālaka ke śarīra kī hātha paira hilane
ādika kriyā hotī hai so svābhāvikahī hotī hai usa kriyā meṃ
usa bālaka ko yaha ahaṃ abhiniveśa nahīṃ ki maiṃ apane aṅgoṃ ko
hilāvatā hauṃ va hilāvoṃ, parantu tisako dekhake anya kahate haiṃ ki
yaha bālaka apane aṅgoṃ ko hilāvatā hai, taisehī vidvān ko apane
śarīrādi saṃghātase pṛthak apanā āpa akriya ātmasvarūpa sā-
kṣāt yathārtha samyak anubhava hone se anātmasaṃghāta meṃ ahaṃ a-
bhiniveśa ke abhāva se tinake kartṛtvādi dharma biṣe bhī ahaṃkarttā
abhiniveśa nahīṃ tāte usake śarīrādikoṃ kī kriyā svābhāvika
hotī hai || praśna || he bhagavan ! yathārtha samyak ātmajñānī ko
apane akriya sarvātmasvarūpa ke yathārtha anubhava se śarīrādikoṃ
kī kriyā meṃ ahaṃkarttā abhiniveśa ke abhāva se indriyādikoṃ kī
kriyā jaba svābhāvikahī hotī hai taba śubhakriyā vā aśubhakriyā
ke hone kā niyama na rahā aru lokahitārtha jo kriyāhai so śubhahī
honī cāhiye so ahaṃkarttā abhiniveśa vinā svābhāvika kaise
banegī so āpa kṛpākara kahiye || uttara || he priyadarśana ! tuma satya
kahatehau jisa samyakjñānavānkā anātmadehādikoṃ meṃ se ātmā-
bhiniveśapūrvaka jaba usakī kartṛtvabhoktṛtvabhāvanā aśeṣa abhāva
hotī hai taba usake indriyādikoṃ se pūrvādhyāsavaśa cāhe śubha hove
cāhe aśubha hove usameṃ usako kuchabhī āgraha nahīṃ, parantu usa
vidvān ne pūrva apanī jijñāsā avasthā meṃ aśubha karma āsurī
sampadā kā tyāga aru sādhanādi śubhakarma daivīsaṃpadā kā saṃgraha
samyakprakāra kiyā hai so abhyāsa kī dṛढ़ viśeṣatāse pariṇāma
meṃ svabhāvabhūta hone se prāyaḥ vidvān kī jīvanmukta avasthā meṃ
bhī yāvat śarīra prārabdha tāvat indriya antaḥkaraṇādikoṃ se
soī hote haiṃ, aru tisahī ko loka lokasaṃgrahārtha karma kahate haiṃ
parantu so vidvān kī dṛṣṭi se nahīṃ kyoṃki vidvān kī dṛṣṭi meṃ
 
Annotationen