८४ रामायण अध्यात्मविचार ।
लोक अरु तिसके संग्रहार्थ कर्म है नहीं ताते, अरु विद्वान् के
देहेन्द्रियादिकों के पूर्वाभ्यासी कर्म का विद्वान् के अक्रियस्वरूप
में स्पर्शमात्र भी नहीं । इस प्रकार अहंलक्षणात्मक मूलाज्ञानरूप
रावण के नाशोत्तर जो सम्यक्विशेषज्ञानरूप रामजी का लीला-
चरित्र है सो लोकदृष्टि बाधितानुवृत्तिप्रमाण लोकसंग्रहमात्र
मन्तव्य है, सो भी रामजीद्वारा राजा दशरथ के विषयमें मन्तव्य
है । इस रावणवध के उत्तर रामराज्याभिषेक के प्रकरणपर्यन्त
जीवन्मुक्त अवस्था की; जो लोकदृष्टिमात्र ही है; असंसक्तिअ-
वस्थाका वर्णन जानना ॥ अब आगे सुग्रीवादिकोंके विसर्जनरूप
लीलाप्रकरण करके जीवन्मुक्त अवस्था की पदार्थाभावनी षट्
भूमिका; जो असंसक्तिअवस्था से चढ़ती है; किंचित् वर्णन करते
हैं । तिसके पूर्व रामजी के राज्याभिषेककथा की स्तुति करते जी-
वन्मुक्त अवस्था की असंसक्ति भूमिका स्थिति की प्रशंसा करते हैं,
तहां काकभुशुण्डि कहता है कि हे पक्षिराज, गरुड़जी ! तुमसे कही
जो रामराज्याभिषेक की अध्यात्मकथा सो सर्व श्रवणकर्ताओं
को पावनकरनेवाली अतिपवित्र है, अरु जन्ममरणलक्षणवान्
संसार के त्रिविध तापरूप भय को नाश करनेवाली है, अरु इस
कथा के श्रवणकर्ता श्रद्धावान् मनुष्य इस अनात्मसंसारविषयक
वैराग्य अरु आत्मविषयक विवेकको प्राप्त होते हैं, अरु जे सकाम
हुए उक्त कथाको पढ़ते सुनते हैं सो सर्व अपने २ अभीष्टको पावते
हैं 'अरु इस संसार में देवताओंको भी दुर्लभ ऐसे सुखभोग भोग
के रामजी के वैकुण्ठादि लोक को प्राप्तहोते हैं, अरु । "चतुर्विधा
भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी
च भरतर्षभ" । इत्यादि प्रमाणसे उत्तम (ज्ञानी) मध्यम (जि-
ज्ञासु) निकृष्ट (आर्त्तरोगी) अधम (अर्थार्थी) यह चारप्रकार
के सुकृती पुरुष ईश्वरभजन करनेवाले होते हैं, सो रामजी के
भजनप्रभाव से 'ज्ञानवान् मोक्ष, वैराग्यशील भक्ति (विवेक),
कामी मनोरथकी, आर्त्त दुःखकी निवृत्ति को पावते हैं, पुनः यह
84 rāmāyaṇa adhyātmavicāra |
loka aru tisake saṃgrahārtha karma hai nahīṃ tāte, aru vidvān ke
dehendriyādikoṃ ke pūrvābhyāsī karma kā vidvān ke akriyasvarūpa
meṃ sparśamātra bhī nahīṃ | isa prakāra ahaṃlakṣaṇātmaka mūlājñānarūpa
rāvaṇa ke nāśottara jo samyakviśeṣajñānarūpa rāmajī kā līlā-
caritra hai so lokadṛṣṭi bādhitānuvṛttipramāṇa lokasaṃgrahamātra
mantavya hai, so bhī rāmajīdvārā rājā daśaratha ke viṣayameṃ mantavya
hai | isa rāvaṇavadha ke uttara rāmarājyābhiṣeka ke prakaraṇaparyanta
jīvanmukta avasthā kī; jo lokadṛṣṭimātra hī hai; asaṃsaktia-
vasthākā varṇana jānanā || aba āge sugrīvādikoṃke visarjanarūpa
līlāprakaraṇa karake jīvanmukta avasthā kī padārthābhāvanī ṣaṭ
bhūmikā; jo asaṃsaktiavasthā se caढ़tī hai; kiṃcit varṇana karate
haiṃ | tisake pūrva rāmajī ke rājyābhiṣekakathā kī stuti karate jī-
vanmukta avasthā kī asaṃsakti bhūmikā sthiti kī praśaṃsā karate haiṃ,
tahāṃ kākabhuśuṇḍi kahatā hai ki he pakṣirāja, garuड़jī ! tumase kahī
jo rāmarājyābhiṣeka kī adhyātmakathā so sarva śravaṇakartāoṃ
ko pāvanakaranevālī atipavitra hai, aru janmamaraṇalakṣaṇavān
saṃsāra ke trividha tāparūpa bhaya ko nāśa karanevālī hai, aru isa
kathā ke śravaṇakartā śraddhāvān manuṣya isa anātmasaṃsāraviṣayaka
vairāgya aru ātmaviṣayaka vivekako prāpta hote haiṃ, aru je sakāma
hue ukta kathāko paढ़te sunate haiṃ so sarva apane 2 abhīṣṭako pāvate
haiṃ 'aru isa saṃsāra meṃ devatāoṃko bhī durlabha aise sukhabhoga bhoga
ke rāmajī ke vaikuṇṭhādi loka ko prāptahote haiṃ, aru | "caturvidhā
bhajante māṃ janāḥ sukṛtino 'rjjuna | ārto jijñāsurarthārthī jñānī
ca bharatarṣabha" | ityādi pramāṇase uttama (jñānī) madhyama (ji-
jñāsu) nikṛṣṭa (ārttarogī) adhama (arthārthī) yaha cāraprakāra
ke sukṛtī puruṣa īśvarabhajana karanevāle hote haiṃ, so rāmajī ke
bhajanaprabhāva se 'jñānavān mokṣa, vairāgyaśīla bhakti (viveka),
kāmī manorathakī, ārtta duḥkhakī nivṛtti ko pāvate haiṃ, punaḥ yaha
लोक अरु तिसके संग्रहार्थ कर्म है नहीं ताते, अरु विद्वान् के
देहेन्द्रियादिकों के पूर्वाभ्यासी कर्म का विद्वान् के अक्रियस्वरूप
में स्पर्शमात्र भी नहीं । इस प्रकार अहंलक्षणात्मक मूलाज्ञानरूप
रावण के नाशोत्तर जो सम्यक्विशेषज्ञानरूप रामजी का लीला-
चरित्र है सो लोकदृष्टि बाधितानुवृत्तिप्रमाण लोकसंग्रहमात्र
मन्तव्य है, सो भी रामजीद्वारा राजा दशरथ के विषयमें मन्तव्य
है । इस रावणवध के उत्तर रामराज्याभिषेक के प्रकरणपर्यन्त
जीवन्मुक्त अवस्था की; जो लोकदृष्टिमात्र ही है; असंसक्तिअ-
वस्थाका वर्णन जानना ॥ अब आगे सुग्रीवादिकोंके विसर्जनरूप
लीलाप्रकरण करके जीवन्मुक्त अवस्था की पदार्थाभावनी षट्
भूमिका; जो असंसक्तिअवस्था से चढ़ती है; किंचित् वर्णन करते
हैं । तिसके पूर्व रामजी के राज्याभिषेककथा की स्तुति करते जी-
वन्मुक्त अवस्था की असंसक्ति भूमिका स्थिति की प्रशंसा करते हैं,
तहां काकभुशुण्डि कहता है कि हे पक्षिराज, गरुड़जी ! तुमसे कही
जो रामराज्याभिषेक की अध्यात्मकथा सो सर्व श्रवणकर्ताओं
को पावनकरनेवाली अतिपवित्र है, अरु जन्ममरणलक्षणवान्
संसार के त्रिविध तापरूप भय को नाश करनेवाली है, अरु इस
कथा के श्रवणकर्ता श्रद्धावान् मनुष्य इस अनात्मसंसारविषयक
वैराग्य अरु आत्मविषयक विवेकको प्राप्त होते हैं, अरु जे सकाम
हुए उक्त कथाको पढ़ते सुनते हैं सो सर्व अपने २ अभीष्टको पावते
हैं 'अरु इस संसार में देवताओंको भी दुर्लभ ऐसे सुखभोग भोग
के रामजी के वैकुण्ठादि लोक को प्राप्तहोते हैं, अरु । "चतुर्विधा
भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी
च भरतर्षभ" । इत्यादि प्रमाणसे उत्तम (ज्ञानी) मध्यम (जि-
ज्ञासु) निकृष्ट (आर्त्तरोगी) अधम (अर्थार्थी) यह चारप्रकार
के सुकृती पुरुष ईश्वरभजन करनेवाले होते हैं, सो रामजी के
भजनप्रभाव से 'ज्ञानवान् मोक्ष, वैराग्यशील भक्ति (विवेक),
कामी मनोरथकी, आर्त्त दुःखकी निवृत्ति को पावते हैं, पुनः यह
84 rāmāyaṇa adhyātmavicāra |
loka aru tisake saṃgrahārtha karma hai nahīṃ tāte, aru vidvān ke
dehendriyādikoṃ ke pūrvābhyāsī karma kā vidvān ke akriyasvarūpa
meṃ sparśamātra bhī nahīṃ | isa prakāra ahaṃlakṣaṇātmaka mūlājñānarūpa
rāvaṇa ke nāśottara jo samyakviśeṣajñānarūpa rāmajī kā līlā-
caritra hai so lokadṛṣṭi bādhitānuvṛttipramāṇa lokasaṃgrahamātra
mantavya hai, so bhī rāmajīdvārā rājā daśaratha ke viṣayameṃ mantavya
hai | isa rāvaṇavadha ke uttara rāmarājyābhiṣeka ke prakaraṇaparyanta
jīvanmukta avasthā kī; jo lokadṛṣṭimātra hī hai; asaṃsaktia-
vasthākā varṇana jānanā || aba āge sugrīvādikoṃke visarjanarūpa
līlāprakaraṇa karake jīvanmukta avasthā kī padārthābhāvanī ṣaṭ
bhūmikā; jo asaṃsaktiavasthā se caढ़tī hai; kiṃcit varṇana karate
haiṃ | tisake pūrva rāmajī ke rājyābhiṣekakathā kī stuti karate jī-
vanmukta avasthā kī asaṃsakti bhūmikā sthiti kī praśaṃsā karate haiṃ,
tahāṃ kākabhuśuṇḍi kahatā hai ki he pakṣirāja, garuड़jī ! tumase kahī
jo rāmarājyābhiṣeka kī adhyātmakathā so sarva śravaṇakartāoṃ
ko pāvanakaranevālī atipavitra hai, aru janmamaraṇalakṣaṇavān
saṃsāra ke trividha tāparūpa bhaya ko nāśa karanevālī hai, aru isa
kathā ke śravaṇakartā śraddhāvān manuṣya isa anātmasaṃsāraviṣayaka
vairāgya aru ātmaviṣayaka vivekako prāpta hote haiṃ, aru je sakāma
hue ukta kathāko paढ़te sunate haiṃ so sarva apane 2 abhīṣṭako pāvate
haiṃ 'aru isa saṃsāra meṃ devatāoṃko bhī durlabha aise sukhabhoga bhoga
ke rāmajī ke vaikuṇṭhādi loka ko prāptahote haiṃ, aru | "caturvidhā
bhajante māṃ janāḥ sukṛtino 'rjjuna | ārto jijñāsurarthārthī jñānī
ca bharatarṣabha" | ityādi pramāṇase uttama (jñānī) madhyama (ji-
jñāsu) nikṛṣṭa (ārttarogī) adhama (arthārthī) yaha cāraprakāra
ke sukṛtī puruṣa īśvarabhajana karanevāle hote haiṃ, so rāmajī ke
bhajanaprabhāva se 'jñānavān mokṣa, vairāgyaśīla bhakti (viveka),
kāmī manorathakī, ārtta duḥkhakī nivṛtti ko pāvate haiṃ, punaḥ yaha