Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41412#0107
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड । १०१
भाव) को श्रवण करावताहुआ ॥ अरु अवधपुरके उक्त निवासी
सो वारंवार सुखराशि रामजी को धन्यवाद करतेहुए, अरु राम
जी को स्वस्वरूपानन्द राज्यपद के प्राप्तहोतेही, जाग्रत्, स्वप्न,
सुषुप्ति इन अवस्थात्रयात्मक त्रैलोक्य में निवास करनेवाले इ-
न्द्रियादिक सर्वशोकादिकोंसे रहित परमसुखी होतेहुए [ अर्थात् ।
"तत्र को मोहः कःशोकएकत्वमनुपश्यतः" । इत्यादि श्रुतिप्रमाण
से जो सम्यक् ज्ञानवान् ब्रह्म आत्माकी अभेद स्थिति को सम्यक्
प्रकार प्राप्तहोता है तब उसके मनबुद्ध्यादि सर्व तीनोंअवस्था में
विशोक परमसुखी होते हैं ] अरु रामजी के प्रतापसे विषमभाव
का अभाव होने करके किसी का किसी से भी वैरभाव रहा नहीं
[ अर्थात् सर्वत्र सम्यक् एकात्मभाव होने से । "नातिवादी" ।
इत्यादि प्रमाण से अनेक मतबादसम्बन्धी खण्डनमण्डनरूप
वैरभाव रहता नहीं ] अरु रामजी के राज्य में ब्राह्मण, क्षत्रिय,
वैश्य अरु शूद्र यह चारवर्ण, अरु ब्रह्मचारी, गृहस्थ, वानप्रस्थ,
संन्यास यह चार आश्रम, इन वर्णाश्रम के मनुष्य अरु लोम-
विलोमजादि के अन्त्यजादि मनुष्य सो सर्व अपने २ अधिकार
से वेदोक्तमार्ग में ही चलतेहुए, अरु यथाधिकार वेदोक्तमार्ग में
चलने से अरु परम नीतिमान् धर्मज्ञ राजा होने से सर्व प्रजा
अधर्मजन्य दुर्गति के भयसे, अरु दरिद्रादिजन्य शोक से अरु
व्यभिचारादि पापजन्य रोग से रहित सदा सुखी रहते हुए
[ अर्थात् वेदोक्त निवृत्तिमार्ग में चलनेवाले को उक्त प्रकारका
भय, शोक अरु रोग (दुःख) होता नहीं ] ।।
इति रामायणअध्यात्मगोचरेउत्तरकाण्डेसुग्रीवादि
विसर्जनवर्णनन्नामद्वितीयंप्रकरणम् ।। २ ।।
हरिः ॐतत्सत् ।।


uttarakāṇḍa | 101
bhāva) ko śravaṇa karāvatāhuā || aru avadhapurake ukta nivāsī
so vāraṃvāra sukharāśi rāmajī ko dhanyavāda karatehue, aru rāma
jī ko svasvarūpānanda rājyapada ke prāptahotehī, jāgrat, svapna,
suṣupti ina avasthātrayātmaka trailokya meṃ nivāsa karanevāle i-
ndriyādika sarvaśokādikoṃse rahita paramasukhī hotehue [ arthāt |
"tatra ko mohaḥ kaḥśokaekatvamanupaśyataḥ" | ityādi śrutipramāṇa
se jo samyak jñānavān brahma ātmākī abheda sthiti ko samyak
prakāra prāptahotā hai taba usake manabuddhyādi sarva tīnoṃavasthā meṃ
viśoka paramasukhī hote haiṃ ] aru rāmajī ke pratāpase viṣamabhāva
kā abhāva hone karake kisī kā kisī se bhī vairabhāva rahā nahīṃ
[ arthāt sarvatra samyak ekātmabhāva hone se | "nātivādī" |
ityādi pramāṇa se aneka matabādasambandhī khaṇḍanamaṇḍanarūpa
vairabhāva rahatā nahīṃ ] aru rāmajī ke rājya meṃ brāhmaṇa, kṣatriya,
vaiśya aru śūdra yaha cāravarṇa, aru brahmacārī, gṛhastha, vānaprastha,
saṃnyāsa yaha cāra āśrama, ina varṇāśrama ke manuṣya aru loma-
vilomajādi ke antyajādi manuṣya so sarva apane 2 adhikāra
se vedoktamārga meṃ hī calatehue, aru yathādhikāra vedoktamārga meṃ
calane se aru parama nītimān dharmajña rājā hone se sarva prajā
adharmajanya durgati ke bhayase, aru daridrādijanya śoka se aru
vyabhicārādi pāpajanya roga se rahita sadā sukhī rahate hue
[ arthāt vedokta nivṛttimārga meṃ calanevāle ko ukta prakārakā
bhaya, śoka aru roga (duḥkha) hotā nahīṃ ] ||
iti rāmāyaṇaadhyātmagocareuttarakāṇḍesugrīvādi
visarjanavarṇanannāmadvitīyaṃprakaraṇam || 2 ||
hariḥ ॐtatsat ||
 
Annotationen