Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41410#0041
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ३५
के जे गुण हैं सो अपनी २ वृत्ति अरु लक्षणआदि रूप परिवार
सहित प्रजावत् इस पुरी में सुख निवास करते हैं ।
४॥ हे सौम्य उक्त प्रकार की जे मनुष्य शरीररूपी अवधपुरी
तिस में महाराजाधिराज सर्वशिरोमणि श्रीअजपरमात्मा का
अंशरूप क्षेत्रज्ञ नामक बड़ा प्रतापी राजा दशरथ राज्य करता
हुआ [ अर्थात् दश हैं रथ ( गमन साधन यान) जिसके सो
कहिये दशरथ । तहां पांच ज्ञानेन्द्रियां पांच कर्मेन्द्रियां यह दश
हैं व्यवहारसाधन यान जिसके । "इन्द्रियाणि पराण्याहुः" ।
ऐसा जो क्षेत्रज्ञ जीवात्मा सोई महाराज दशरथ हैं । अरु तिस
महाराज को मंत्र ( सलाह) के देनेवाले अन्तःकरण चतुष्ट-
यरूप सुन्दर चार मंत्री हैं । अरु अनेक प्रकार की भावनारूपी
वृत्तियां सो उक्त राजा की अनेक रानियां हैं तिन बिषे सर्वोत्तम
सर्वदा कुशल करनेवाली विवेक वृत्तिरूपा कौशल्या नाम्नी
जेष्ठ पटरानी है । अरु "क्रिया शरीरोद्भवहेतुरादृता" । इस
प्रमाण से अन्त में जन्ममरण के क्लेश को देनेवाली अरु
प्रत्यक्ष में अतिसुन्दर मनोहर रमणीय स्वर्ग्गादिकों के विष-
यानन्द देनेवाली क्रियावृत्ति सोई कैकेयी नाम्नी मध्यम पट-
रानी है । अरु जोकि विवेक ( विचार ) अरु क्रिया में समान
सुहृदता देखनेवाली अन्तःकरण की सामान्य वृत्ति सोई सुमित्रा
नाम्नी कनिष्ठ पटरानी है । इन तीनों पटरानियों करके सेवित
चारों मंत्री सहित महाराज क्षेत्रज्ञरूप दशरथ शरीररूपी अवध-
पुरी में राज्य करे हैं, सो स्वर्गादिसुख साधन करके सम्पन्न बड़ी
विभूति प्रतिष्ठावाला है, परन्तु उसको ज्ञानरूपी पुत्र नहीं जोकि
सर्व शिरोमणि सुख है, तिस विना साठ हजार वर्ष उसको व्यतीत
भये [ अर्थात् जीवात्मा क्षेत्रज्ञरूप राजा दशरथ को साठ संख्या
हैं उपलक्षण जिसका ऐसे अनेक सहस्रवर्षनामक कल्प व्यतीत
हो गये, क्योंकि सम्वत्सर नाम है प्रजापति का । "संवत्सरो वै
प्रजापतिः" । अरु प्रजापति एक कल्प का अधिपति होता है,

bālakāṇḍa | 35
ke je guṇa haiṃ so apanī 2 vṛtti aru lakṣaṇaādi rūpa parivāra
sahita prajāvat isa purī meṃ sukha nivāsa karate haiṃ |
4|| he saumya ukta prakāra kī je manuṣya śarīrarūpī avadhapurī
tisa meṃ mahārājādhirāja sarvaśiromaṇi śrīajaparamātmā kā
aṃśarūpa kṣetrajña nāmaka baड़ā pratāpī rājā daśaratha rājya karatā
huā [ arthāt daśa haiṃ ratha ( gamana sādhana yāna) jisake so
kahiye daśaratha | tahāṃ pāṃca jñānendriyāṃ pāṃca karmendriyāṃ yaha daśa
haiṃ vyavahārasādhana yāna jisake | "indriyāṇi parāṇyāhuḥ" |
aisā jo kṣetrajña jīvātmā soī mahārāja daśaratha haiṃ | aru tisa
mahārāja ko maṃtra ( salāha) ke denevāle antaḥkaraṇa catuṣṭa-
yarūpa sundara cāra maṃtrī haiṃ | aru aneka prakāra kī bhāvanārūpī
vṛttiyāṃ so ukta rājā kī aneka rāniyāṃ haiṃ tina biṣe sarvottama
sarvadā kuśala karanevālī viveka vṛttirūpā kauśalyā nāmnī
jeṣṭha paṭarānī hai | aru "kriyā śarīrodbhavaheturādṛtā" | isa
pramāṇa se anta meṃ janmamaraṇa ke kleśa ko denevālī aru
pratyakṣa meṃ atisundara manohara ramaṇīya svarggādikoṃ ke viṣa-
yānanda denevālī kriyāvṛtti soī kaikeyī nāmnī madhyama paṭa-
rānī hai | aru joki viveka ( vicāra ) aru kriyā meṃ samāna
suhṛdatā dekhanevālī antaḥkaraṇa kī sāmānya vṛtti soī sumitrā
nāmnī kaniṣṭha paṭarānī hai | ina tīnoṃ paṭarāniyoṃ karake sevita
cāroṃ maṃtrī sahita mahārāja kṣetrajñarūpa daśaratha śarīrarūpī avadha-
purī meṃ rājya kare haiṃ, so svargādisukha sādhana karake sampanna baṛī
vibhūti pratiṣṭhāvālā hai, parantu usako jñānarūpī putra nahīṃ joki
sarva śiromaṇi sukha hai, tisa vinā sāṭha hajāra varṣa usako vyatīta
bhaye [ arthāt jīvātmā kṣetrajñarūpa rājā daśaratha ko sāṭha saṃkhyā
haiṃ upalakṣaṇa jisakā aise aneka sahasravarṣanāmaka kalpa vyatīta
ho gaye, kyoṃki samvatsara nāma hai prajāpati kā | "saṃvatsaro vai
prajāpatiḥ" | aru prajāpati eka kalpa kā adhipati hotā hai,
 
Annotationen