Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0044
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३८ रामायण अध्यात्मविचार ।
रूप महायाग का आरंभकरो तिसकरके स्वयं प्रकाश जगत् विजयी
परमपावन ज्ञानादि परमार्थ चतुष्टयरूप चारपुत्र तुम्हारेबिषे उत्पन्न
होंगे । एतदर्थ जो आपको ज्ञानोत्पत्ति की इच्छा होय तो शीघ्र ही
साधनरूप महायज्ञ करने का आरंभ करो अरु तिसका फल ज्ञान-
रूप पुत्र पाय इस शोकसागर से तर जाओ आगे जो इच्छा ।
२ ।। हे सौम्य ! इस प्रकार जबश्रोत्रिय ब्रह्मनिष्ठ आचार्य्य-
रूप वशिष्ठ ने क्षेत्रज्ञरूप राजा दशरथ मुमुक्षुको प्रथम साधन-
रूप महायज्ञ करने की आज्ञा किया, तिसको श्रवणकर उक्त राजा
शमादि साधनरूप सामग्री सम्पन्न भया तब आचार्थ ने राजा से
वेदान्त शास्त्र (उपनिषद्) का श्रवणरूपी यज्ञ कराया तब आ-
चार्य का उपदेशरूप प्रकाश धर्म्मसामान्य बोधरूप अग्नि उक्त
राजा के अंतःकरणरूप कुंड में से परोक्षज्ञानरूप क्षीर करके युक्त
श्रद्धारूप चरु ले प्रकट होय उक्त राजा के विश्वासरूप हाथ में
देता भया, तब तिसको लेके क्षेत्रज्ञरूप राजा दशरथ बड़े हर्ष-
वान् होय उस परोक्षज्ञान रूपी क्षीर के दो विभागकर तिनमें से
प्रथम भाग अपनी विवेक वृत्तिरूपा कौशल्या नाम्नी जेष्ठ पट-
रानी को अरु दूसरा भाग क्रिया वृत्तिरूपा कैकेयी नाम्नी मध्यम
पटरानी को देता भया, तब उन दोनों रानियों ने अपने २ भाग
में से थोड़ा २ भाग तीसरी जे सुहृदता वृत्तिरूपा सुमित्रा नाम्नी
कनिष्ठ पटरानी है तिसको दिया । तब उस परोक्ष ज्ञानरूपक्षीर
को पावने करके उक्त राजा दशरथ की तीनों पटरानी गर्भ को
धारती भयीं, तहां विवेकवृत्तिरूपा कौशल्या ज्ञानरूप गर्भ को
धारती भयीं, अरु क्रिया वृत्तिरूपा कैकेयी भक्तिरूप गर्भ को अरु
सुहृदता वृत्तिरूपा सुमित्रा, कि जिसको दोनों रानियों के भाग में
से भाग मिला है, सो ज्ञान अरु भक्ति दोनों के सहचारी क्रम से
वैराग्य अरु योग इन दोनों गर्भ को धारती भयीं ।
३ ।। हे सौम्य ! इस प्रकार क्षेत्रज्ञरूप मुमुक्षु राजा दशरथ की
तीनों पटरानी गुरुकृपा से साधनरूप यज्ञद्वारा परोक्षज्ञानरूपी

38 rāmāyaṇa adhyātmavicāra |
rūpa mahāyāga kā āraṃbhakaro tisakarake svayaṃ prakāśa jagat vijayī
paramapāvana jñānādi paramārtha catuṣṭayarūpa cāraputra tumhārebiṣe utpanna
hoṃge | etadartha jo āpako jñānotpatti kī icchā hoya to śīghra hī
sādhanarūpa mahāyajña karane kā āraṃbha karo aru tisakā phala jñāna-
rūpa putra pāya isa śokasāgara se tara jāo āge jo icchā |
2 || he saumya ! isa prakāra jabaśrotriya brahmaniṣṭha ācāryya-
rūpa vaśiṣṭha ne kṣetrajñarūpa rājā daśaratha mumukṣuko prathama sādhana-
rūpa mahāyajña karane kī ājñā kiyā, tisako śravaṇakara ukta rājā
śamādi sādhanarūpa sāmagrī sampanna bhayā taba ācārtha ne rājā se
vedānta śāstra (upaniṣad) kā śravaṇarūpī yajña karāyā taba ā-
cārya kā upadeśarūpa prakāśa dharmmasāmānya bodharūpa agni ukta
rājā ke aṃtaḥkaraṇarūpa kuṃḍa meṃ se parokṣajñānarūpa kṣīra karake yukta
śraddhārūpa caru le prakaṭa hoya ukta rājā ke viśvāsarūpa hātha meṃ
detā bhayā, taba tisako leke kṣetrajñarūpa rājā daśaratha baड़e harṣa-
vān hoya usa parokṣajñāna rūpī kṣīra ke do vibhāgakara tinameṃ se
prathama bhāga apanī viveka vṛttirūpā kauśalyā nāmnī jeṣṭha paṭa-
rānī ko aru dūsarā bhāga kriyā vṛttirūpā kaikeyī nāmnī madhyama
paṭarānī ko detā bhayā, taba una donoṃ rāniyoṃ ne apane 2 bhāga
meṃ se thoड़ā 2 bhāga tīsarī je suhṛdatā vṛttirūpā sumitrā nāmnī
kaniṣṭha paṭarānī hai tisako diyā | taba usa parokṣa jñānarūpakṣīra
ko pāvane karake ukta rājā daśaratha kī tīnoṃ paṭarānī garbha ko
dhāratī bhayīṃ, tahāṃ vivekavṛttirūpā kauśalyā jñānarūpa garbha ko
dhāratī bhayīṃ, aru kriyā vṛttirūpā kaikeyī bhaktirūpa garbha ko aru
suhṛdatā vṛttirūpā sumitrā, ki jisako donoṃ rāniyoṃ ke bhāga meṃ
se bhāga milā hai, so jñāna aru bhakti donoṃ ke sahacārī krama se
vairāgya aru yoga ina donoṃ garbha ko dhāratī bhayīṃ |
3 || he saumya ! isa prakāra kṣetrajñarūpa mumukṣu rājā daśaratha kī
tīnoṃ paṭarānī gurukṛpā se sādhanarūpa yajñadvārā parokṣajñānarūpī
 
Annotationen