Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0036
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३४ ज्ञानप्रकाश ।
होताहै वह धर्महै जो अनुचित व निषेध संयुक्त सिद्ध
होताहै वह अधर्महै जौ उचितहै वही उत्तमहै उत्तमका
फलभी स्वर्ग आदि सुख उत्तम अनुमानसे सिद्ध होता
है व जो अनुचित निकृष्ट निन्दितहै निकृष्ट का फलभी
दुःख रूप होना अनुमान किया जाताहै अन्यहेतु धर्म
अधर्म में यहभीहै कि स्वर्ग अपवर्गतौ अदृष्ट फलहैं
धर्ममें प्रबर्त्त व साधन करनेवालेको इसीशरीरमें अपूर्ब
शक्ति अनुभव सुख फल बिशेष जो बिना साधन वालों
को नहीं होता प्राप्त होताहै इसकी साधन करने वाले
जिसकी कुछभी बिशेषता प्राप्तिहै वही निश्चय करसक-
तेहैं हस दृष्ट फलके होनेसे अदृष्ट फल स्वर्ग अपबर्गके
सत्य होनेमें निश्वय होताहै इससे धर्म व धर्मका फल
स्वर्ग अपवर्ग वेदवाक्य व अनुमान प्रमाणसे सिद्धहै
मोक्षको जो धर्मसे सिद्धहोना कहाहै इसका अभिप्राय
यहहै कि मुख्य भावसे किसीकर्म व धर्मका फलमोक्ष
नहींहै मोक्ष केवल ज्ञान व परमेश्वरमें चित्तके अति ए-
काग्रता होने से समाधि करके आत्मा परमात्माके ए
क्यता भावहोनेका फलहै परन्तु धर्म करके प्रथम चित्त
शुद्ध होताहेंशुद चितमें ज्ञान बिबेकबिराग परमेश्वरका
प्रेम ध्यान होताहै इससे उपयोगी आदि कारण होनेसे
उपचारअर्थ करके धर्ममोक्षका हेतुहै धर्म व कर्मका मु-
ख्यफलमोक्ष नहींहै क्योंकि सम्पर्ण दुःखसे रहित होना
अत्यंतनित्य सुख होनेको मोक्ष शास्त्रमें कहाहै कर्म धर्म
आचरण सब अनित्यहैं अनित्य का नित्य फलमोक्ष


34 jñānaprakāśa |
hotāhai vaha dharmahai jo anucita va niṣedha saṃyukta siddha
hotāhai vaha adharmahai jau ucitahai vahī uttamahai uttamakā
phalabhī svarga ādi sukha uttama anumānase siddha hotā
hai va jo anucita nikṛṣṭa ninditahai nikṛṣṭa kā phalabhī
duḥkha rūpa honā anumāna kiyā jātāhai anyahetu dharma
adharma meṃ yahabhīhai ki svarga apavargatau adṛṣṭa phalahaiṃ
dharmameṃ prabartta va sādhana karanevāleko isīśarīrameṃ apūrba
śakti anubhava sukha phala biśeṣa jo binā sādhana vāloṃ
ko nahīṃ hotā prāpta hotāhai isakī sādhana karane vāle
jisakī kuchabhī biśeṣatā prāptihai vahī niścaya karasaka-
tehaiṃ hasa dṛṣṭa phalake honese adṛṣṭa phala svarga apabargake
satya honemeṃ niśvaya hotāhai isase dharma va dharmakā phala
svarga apavarga vedavākya va anumāna pramāṇase siddhahai
mokṣako jo dharmase siddhahonā kahāhai isakā abhiprāya
yahahai ki mukhya bhāvase kisīkarma va dharmakā phalamokṣa
nahīṃhai mokṣa kevala jñāna va parameśvarameṃ cittake ati e-
kāgratā hone se samādhi karake ātmā paramātmāke e
kyatā bhāvahonekā phalahai parantu dharma karake prathama citta
śuddha hotāheṃśuda citameṃ jñāna bibekabirāga parameśvarakā
prema dhyāna hotāhai isase upayogī ādi kāraṇa honese
upacāraartha karake dharmamokṣakā hetuhai dharma va karmakā mu-
khyaphalamokṣa nahīṃhai kyoṃki samparṇa duḥkhase rahita honā
atyaṃtanitya sukha honeko mokṣa śāstrameṃ kahāhai karma dharma
ācaraṇa saba anityahaiṃ anitya kā nitya phalamokṣa


 
Annotationen