Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0035
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश । ३३
करके सत्यमें यह बिचारने के योग्यहै कि अनेकअधर्म
कर्म असत्यके द्वारा होतेहैं कोई अधर्म बिना असत्यता
के सहाय नहीं हो सकता क्योंकि चोरीपर स्त्री गमन
आदि अनुचित कर्ममें सत्यबोलनेसे दण्ड क्लश निन्दा
आदिका भय होताहै इससे अधर्ममें प्रबर्त्त होनेवाला
अवश्य असत्य कहैगा जितने अधर्म कर्महैं सबकामूल
कारण असत्यहै असत्यकी बराबर और कोई पापनहीं
है व एक सत्य बोलनेसे अनेक अधर्म का नाश होताहै
जो सत्य बोलनेका प्रण करैगा वह चोरीपरस्त्री गमन
हत्या पर निन्दा आदि अनुचितमात्र सत्य भंग होने
के भयसे नहीं करसकता इससे सत्य सब धर्मका मल
है व बिना सत्य हृदय होनेके सत्यरूप परमेश्वर का
किसी तरह ज्ञान नहीं होसकता जिसको असत्यता
प्रियहै उसको ईश्वरकी प्राप्ति होना असभवहै इससे
सत्यको ग्रहण करना उचितहै तथा यह समझनाचाहि-
थे कि जिस्तरह अपने धनके हानिमें अपने को दुःख
होताहै इसीतरहदूसरेको उसके धनहानि होनेमें दुःख
होना अनुमानसे सिद्धहै इससे चोरी आदिसे परकी
हानि करना उचित नहींहै शौचसे शरीर व चित्त शुद्ध
व प्रसन्न रहताहै क्रोध होनेसे चितमें दुःख अशान्ता
की प्राप्ति होतीहै इससे क्रोध त्यागको योग्यहै व क्षमा
के साधनसे चित्तशान्त होताहै शान्ततासे सुख होताहै
इस्तरह अपनेही बिचारसे उचित अनुचित का बोध
होताहै जो बिचार अनुमान वेद प्रमाणसे उचित सिद्ध


jñānaprakāśa | 33
karake satyameṃ yaha bicārane ke yogyahai ki anekaadharma
karma asatyake dvārā hotehaiṃ koī adharma binā asatyatā
ke sahāya nahīṃ ho sakatā kyoṃki corīpara strī gamana
ādi anucita karmameṃ satyabolanese daṇḍa klaśa nindā
ādikā bhaya hotāhai isase adharmameṃ prabartta honevālā
avaśya asatya kahaigā jitane adharma karmahaiṃ sabakāmūla
kāraṇa asatyahai asatyakī barābara aura koī pāpanahīṃ
hai va eka satya bolanese aneka adharma kā nāśa hotāhai
jo satya bolanekā praṇa karaigā vaha corīparastrī gamana
hatyā para nindā ādi anucitamātra satya bhaṃga hone
ke bhayase nahīṃ karasakatā isase satya saba dharmakā mala
hai va binā satya hṛdaya honeke satyarūpa parameśvara kā
kisī taraha jñāna nahīṃ hosakatā jisako asatyatā
priyahai usako īśvarakī prāpti honā asabhavahai isase
satyako grahaṇa karanā ucitahai tathā yaha samajhanācāhi-
the ki jistaraha apane dhanake hānimeṃ apane ko duḥkha
hotāhai isītarahadūsareko usake dhanahāni honemeṃ duḥkha
honā anumānase siddhahai isase corī ādise parakī
hāni karanā ucita nahīṃhai śaucase śarīra va citta śuddha
va prasanna rahatāhai krodha honese citameṃ duḥkha aśāntā
kī prāpti hotīhai isase krodha tyāgako yogyahai va kṣamā
ke sādhanase cittaśānta hotāhai śāntatāse sukha hotāhai
istaraha apanehī bicārase ucita anucita kā bodha
hotāhai jo bicāra anumāna veda pramāṇase ucita siddha


 
Annotationen