Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0003
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश
उोंरमात्मनेनम:
श्लोक ।।
नत्वातकृपया विद्यातिमिरंयस्यन
श्यति । मयाज्ञानप्रकाशयग्रंथोयंर
व्यतेविदां १ बांदामण्डलभागस्थे
ग्रातिर्यस्यतुतेरही । सद्ग्रामेचास्ति
मेस्थानं नामप्रभुदयाल्विति २ ।।
दोहा बंदि ब्रह्म अज्ञानतम जासुकृपाहो नाश ।
रचहुंग्रन्थलहैंअविदजन जासोंज्ञानप्रकाश १
बांदा मंडल भागमें ख्याति तेरही ग्राम ।
ग्रन्थकारको बासतहं प्रभु दयालु है नाम २


jñānaprakāśa
uoṃramātmanenama:
śloka ||
natvātakṛpayā vidyātimiraṃyasyana
śyati | mayājñānaprakāśayagraṃthoyaṃra
vyatevidāṃ 1 bāṃdāmaṇḍalabhāgasthe
grātiryasyatuterahī | sadgrāmecāsti
mesthānaṃ nāmaprabhudayālviti 2 ||
dohā baṃdi brahma ajñānatama jāsukṛpāho nāśa |
racahuṃgranthalahaiṃavidajana jāsoṃjñānaprakāśa 1
bāṃdā maṃḍala bhāgameṃ khyāti terahī grāma |
granthakārako bāsatahaṃ prabhu dayālu hai nāma 2


 
Annotationen