Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0103
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाशा । १०१
बैराग्य करके चित्तको एकाग्र करै सुक्ष्म में परमाणु
पर्य्यं व स्थूलमें परममइत्तत्व पर्य्यंत योगी चित्तको प्र-
वेशकरके स्थितिपद की लाभकरताहै जब सब वृत्तियों
का निरोध होजाताहै व समाधि में चित्त स्थित होताहै
तब आपध्येयरूप भासित होताहै ध्याता ध्येय ध्यान
भेद नहींरहता जबतक स्थूल के ध्यानमें नाम अर्थज्ञान
का बिकल्प भेद रहताहै तबतक उसको सबितर्क समा-
पत्ति कहते हैं जब भेद बुद्धि नहीं रहती एकही रूप
भासित होताहै तब निर्बितर्क समापत्ति कहतेहैं इसी
तरह सूक्ष्म बिषयमें सविचार निर्बिचार शब्दोंकोजानना
चाहिये निर्बिचार के बिशारदहोने में आत्मामें प्रसन्न-
ता व ज्ञानकाप्रकाश होताहै निर्बिचारसमाधिसे उत्पन्न
संस्कार प्रज्ञा बिभूति अन्यसंस्कार जोक्लेश संस्कारहैं
उनको रोंकतेहैं व चित्तको अधिकार विशिष्ट करते हैं
समाधिसे उत्पन्न संस्कारके भी निरोध होने से सबके
निरोध होजाने से विर्बीज अर्थात् क्लेशबीज रहित असं-
प्रज्ञात समाधि होतीहै व उसको प्राप्तहोकर पुरुष मुक्त
रूप होताहै ।।
इतिश्रीज्ञानप्रकाशेप्रभुदयालुनिर्मितेयोगवर्णनेसप्तामोऽध्यायः ७ ॥
अथाष्टांगयोगबर्णन प्रारंभः ॥
यहयोग अभ्यास बर्णन किया गया केवल जिनके
चित्त शांत व समाहित हैं वही ध्यानमात्र से समाधि
में एकाग्रचित होसक्ते हैं जिनके चित्त चंचलहै उनके


jñānaprakāśā | 101
bairāgya karake cittako ekāgra karai sukṣma meṃ paramāṇu
paryyaṃ va sthūlameṃ paramamaïttatva paryyaṃta yogī cittako pra-
veśakarake sthitipada kī lābhakaratāhai jaba saba vṛttiyoṃ
kā nirodha hojātāhai va samādhi meṃ citta sthita hotāhai
taba āpadhyeyarūpa bhāsita hotāhai dhyātā dhyeya dhyāna
bheda nahīṃrahatā jabataka sthūla ke dhyānameṃ nāma arthajñāna
kā bikalpa bheda rahatāhai tabataka usako sabitarka samā-
patti kahate haiṃ jaba bheda buddhi nahīṃ rahatī ekahī rūpa
bhāsita hotāhai taba nirbitarka samāpatti kahatehaiṃ isī
taraha sūkṣma biṣayameṃ savicāra nirbicāra śabdoṃkojānanā
cāhiye nirbicāra ke biśāradahone meṃ ātmāmeṃ prasanna-
tā va jñānakāprakāśa hotāhai nirbicārasamādhise utpanna
saṃskāra prajñā bibhūti anyasaṃskāra jokleśa saṃskārahaiṃ
unako roṃkatehaiṃ va cittako adhikāra viśiṣṭa karate haiṃ
samādhise utpanna saṃskārake bhī nirodha hone se sabake
nirodha hojāne se virbīja arthāt kleśabīja rahita asaṃ-
prajñāta samādhi hotīhai va usako prāptahokara puruṣa mukta
rūpa hotāhai ||
itiśrījñānaprakāśeprabhudayālunirmiteyogavarṇanesaptāmo 'dhyāyaḥ 7 ||
athāṣṭāṃgayogabarṇana prāraṃbhaḥ ||
yahayoga abhyāsa barṇana kiyā gayā kevala jinake
citta śāṃta va samāhita haiṃ vahī dhyānamātra se samādhi
meṃ ekāgracita hosakte haiṃ jinake citta caṃcalahai unake


 
Annotationen