Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.31595#0138
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
१३६ ज्ञानप्रकाश ।
मा आदिके लाभहोनेकी सिद्धिहोती हैं तपसे मनोरथ
अनुसार फलके प्राप्तहोने जहां इच्छा करै वहां जाने
आदिके सामर्थकी सिद्धिहोतो है समाधिज सिद्धिका
व्याख्यान ही कियागयाहै यहपांच प्रकारकी सिद्धी हैं
परन्तु मोक्षकेवल आत्मज्ञानमें संयम साधनसे अर्थात्
आत्मा व परमात्माके यथार्थ ज्ञानसे परमात्मा चेतन
आनन्द ज्ञान स्वरूप में अति प्रेमयुक्त अभेद भाव सं-
यम साधन करनेसे प्राप्तहोता है अन्य उपाय नहीं है
इससे सबसे योग उत्तमहै सबसिद्धियां मोक्षकी अपेक्षा
तुच्छहैं व मोक्षहोनेमें विध्न करने वालीहै तिससे मु-
मुक्षुको सिद्धियोंके प्राप्तहोनेके प्रभावमें अहंभाव को न
प्राप्तहीनाचाहिये न सिद्धियोंकी इच्छा करना चाहिये
मोक्षको अभिलापा करके योगमें प्रवर्त होना व रहना
चाहिये ।।
इतिश्रोज्ञाप्रकाशेप्रभुदलालनिर्मितेअष्टांगयोग विभूतिबर्णनेअष्ट
मोऽध्यायः ८ ।।
अथ ब्रहमोपासन विधि सगुणनिर्गु-
णोपासन फलवर्णन प्रारंभः ।।
अब यह जानना चाहिये कि जिनके चितशांत हैं व
पूर्वजन्मके संस्कार व सत्संगके प्रभावसे हृदयमं वैराग्य
उत्पन् नहै उनको बिनायम नियम आदिबहु अंग साधन
केकेव लधारण ापर्व कध्यान समाधिरूप संय मसाधन


136 jñānaprakāśa |
mā ādike lābhahonekī siddhihotī haiṃ tapase manoratha
anusāra phalake prāptahone jahāṃ icchā karai vahāṃ jāne
ādike sāmarthakī siddhihoto hai samādhija siddhikā
vyākhyāna hī kiyāgayāhai yahapāṃca prakārakī siddhī haiṃ
parantu mokṣakevala ātmajñānameṃ saṃyama sādhanase arthāt
ātmā va paramātmāke yathārtha jñānase paramātmā cetana
ānanda jñāna svarūpa meṃ ati premayukta abheda bhāva saṃ-
yama sādhana karanese prāptahotā hai anya upāya nahīṃ hai
isase sabase yoga uttamahai sabasiddhiyāṃ mokṣakī apekṣā
tucchahaiṃ va mokṣahonemeṃ vidhna karane vālīhai tisase mu-
mukṣuko siddhiyoṃke prāptahoneke prabhāvameṃ ahaṃbhāva ko na
prāptahīnācāhiye na siddhiyoṃkī icchā karanā cāhiye
mokṣako abhilāpā karake yogameṃ pravarta honā va rahanā
cāhiye ||
itiśrojñāprakāśeprabhudalālanirmiteaṣṭāṃgayoga vibhūtibarṇaneaṣṭa
mo 'dhyāyaḥ 8 ||
atha brahamopāsana vidhi saguṇanirgu-
ṇopāsana phalavarṇana prāraṃbhaḥ ||
aba yaha jānanā cāhiye ki jinake citaśāṃta haiṃ va
pūrvajanmake saṃskāra va satsaṃgake prabhāvase hṛdayamaṃ vairāgya
utpan nahai unako bināyama niyama ādibahu aṃga sādhana
kekeva ladhāraṇa āparva kadhyāna samādhirūpa saṃya masādhana


 
Annotationen